Audio Player


35 अक्षरों का मंत्र :-
35 Akṣarōṁ Kā Mantra:-
Audio Player
णमो अरिहंताणं, णमो सिद्धाणं, णमो आइरियाणं
णमो उवज्झायाणं, णमो लोए सव्वसाहूणं ||
Ṇamō arihantāṇaṁ, ṇamō sid’dhāṇaṁ, ṇamō ā’iriyāṇaṁ
Namō uvajjhāyāṇaṁ, ṇamō lō’ē savvasāhūṇaṁ ||
16 अक्षरों का मंत्र :-
16 Akṣarōṁ Kā Mantra:-
Audio Player
अरिहंत सिद्ध आइरिय उवज्झाय साहू
Arihanta sid’dha ā’iriya uvajjhāya sāhū
6 अक्षरों के मंत्र :-
6 Akṣarōṁ Kē Mantra:-
Audio Player
(1) अरहंत सिद्ध (2) अरहंत सि सा
(3) ओं नम: सिद्धेभ्य: (4) नमोऽर्हत्सिद्धेभ्य:
(1) Arahanta sid’dha (2) Arahanta si sā
(3)’Om nama: Sid’dhēbhya: (4) Namōar’hatsid’dhēbhya:
5 अक्षरों का मंत्र :-
5 Akṣarōṁ Kā Mantra:
Audio Player
अ सि आ उ सा
A si ā u sā
4 अक्षरों के मंत्र :
4 Akṣarōṁ Kē Mantra:
Audio Player
(1) अरहंत (2) अ-सि-साहू
(1) Arahanta (2) a-si-sāhū
2 अक्षरों के मंत्र :-
2 Akṣarōṁ Kē Mantra:
Audio Player
(1) सिद्ध (2) ओं ह्रीं
(1) Sid’dha (2)’Om hrīṁ
1 अक्षर का मंत्र
1 Akṣara Kā Mantra:
Audio Player
ओं (ओम्) (यह ध्वनि पाँचों परमेष्ठी नामों के पहले अक्षर मिलाने पर बनती है | यथा अरिहंत का पहिला अक्षर ‘अ’, अशरीरी (सिद्ध) का ‘अ’, आचार्य का ‘आ’, उपाध्याय का ‘उ’, तथा मुनि (साधु) का ‘म्’, इस प्रकार अ+अ+आ+उ+म् = ओं |
‘Om (ōm) (yaha dhvani pām̐cōṁ paramēṣṭhī nāmōṁ kē pahalē akṣara milānē para banatī hai. Yathā arihanta kā pahilā akṣara ‘a’, aśarīrī (sid’dha) kā ‘a’, ācārya kā ‘ā’, upādhyāya kā ‘u’, tathā muni (sādhu) kā ‘m’, isa prakāra a+a+ā+u+m =’om.
(यह ‘ओ3म्’ इसप्रकार भी लिखा पाया जाता है, जो कि जैन परम्परा सम्मत नहीं है।)
(Yaha ‘ō3m’ isaprakāra bhī likhā pāyā jātā hai, jō ki jaina paramparā sam’mata nahīṁ hai.)
रत्नत्रय-जाप्य का मंत्र :-
Ratnatraya-Jāpya Kā Mantra:-
Audio Player
ओं ह्रीं श्री सम्यग्दर्शन-ज्ञान-चारित्रेभ्यो नम: |
‘Om hrīṁ śrī samyagdarśana-jñāna-cāritrēbhyō nama: |
दशलक्षण का जाप्य मंत्र :-
Daśalakṣaṇa Kā Jāpya Mantra:-
Audio Player
ओं ह्रीं अर्हन्मुखकमल-समुद्गताय उत्तमक्षमा-धर्माङ्गाय नम: |
‘Om hrīṁ ar’hanmukhakamala-samudgatāya uttamakṣamā-dharmāṅgāya nama: |
अथवा
Athavā
ओं ह्रीं उत्तम-क्षमा- धर्माङ्गाय नम: |
‘Om hrīṁ uttama-kṣamā-dharmāṅgāya nama: |
इसी प्रकार ‘उत्तम-मार्दव’ आदि धर्मों के मंत्र जानना चाहिए ।
Isī prakāra ‘uttama-mārdava’ ādi dharmō kē mantra jānanā cāhi’ē |
षोडशकारण-जाप्य-मंत्र :-
Ṣōḍaśakāraṇa-Jāpya-Mantra:-
Audio Player
ओं ह्रीं श्री दर्शनविशुद्धि-आदि-षोडशकारणेभ्यो नम: |
‘Om hrīṁ śrī darśanaviśud’dhi-ādi-ṣōḍaśakāraṇēbhyō nama: |
नंदीश्वर-व्रत (आष्टाह्निक व्रत) का जाप्य-मंत्र :-
Nandīśvara-Vrata (Aṣṭāhnika Vrata) Kā Jāpya-Mantra:-
Audio Player
(1) ओं ह्रीं नंदीश्वरसंज्ञाय नम: |
(1) ‘Om hrīṁ Nandīśvarasan̄jñāya nama: |
(2) ओं ह्रीं अष्टमहाविभूतिसंज्ञाय नम: |
(2)’Om hrīṁ Aṣṭamahāvibhūtisan̄jñāya nama: |
(3) ओं ह्रीं त्रिलोकसारसंज्ञाय नम: |
(3) ‘Om hrīṁ Trilōkasārasan̄jñāya nama: |
(4) ओं ह्रीं चतुर्मुखसंज्ञाय नम: |
(4) ‘Om hrīṁ Chaturmukhasan̄jñāya nama:|
(5) ओं ह्रीं पंच-महालक्षण-संज्ञाय नम: |
(5) ‘Om hrīṁ Pan̄ca-mahālakṣaṇa-san̄jñāya nama:|
(6) ओं ह्रीं स्वर्गसोपान-संज्ञाय नम:|
(6) ‘Om hrīṁ Svargasōpāna-san̄jñāya nama: |
(7) ओं ह्रीं श्री सिद्धचक्राय नम: |
(7) ‘Om hrīṁ Srī Sid’dhacakrāya nama: |
(8) ओं ह्रीं इन्द्रध्वज-संज्ञाय नम: |
(8) ‘Om hrīṁ Indradhvaja-san̄jñāya nama: |
पुष्पांजलि-व्रत-जाप्य-मंत्र :-
Puṣpān̄jali-Vrata-Jāpya-Mantra:-
Audio Player
ओं ह्रीं पंचमेरु-सम्बन्धि-अशीति-जिनालयेभ्यो नम: |
‘Om hrīṁ pan̄camēru-sambandhi-aśīti-jinālayēbhyō nama: |
रोहिणी-व्रत-जाप्य-मंत्र :
Rōhiṇī-Vrata-Jāpya-Mantra:-
Audio Player
ओं ह्रीं श्री वासुपूज्य-जिनेन्द्राय नम: |
‘Om hrīṁ śrī vāsupūjya-jinēndrāya nama: |
ऋषि-मंडल-जाप्य-मंत्र :-
R̥ṣi-Maṇḍala-Jāpya-Mantra:-
Audio Player
ओं ह्रां ह्रीं ह्रुं ह्रूं ह्रें ह्रैं ह्रौं ह्र: अ सि आ उ सा सम्यग्दर्शन- ज्ञान-चारित्रेभ्यो ह्रीं नम: |
‘Om hrāṁ hrīṁ hruṁ hrūṁ hrēṁ hraiṁ hrauṁ hra: A si ā u sā samyagdarśana- jñāna-cāritrēbhyō hrīṁ nama: |
सिद्धचक्र-विधान का जाप्य मंत्र :-
Sid’dhacakra-Vidhāna Kā Jāpya Mantra:-
Audio Player
ओं ह्रीं अर्हं अ-सि-आ-उ-सा नम: स्वाहा |
‘Om hrīṁ ar’ham a-si-ā-u-sā nama: Svāhā |
त्रैलोक्यमंडल-विधान का जाप्य-मंत्र :-
Trailōkyamaṇḍala-Vidhāna Kā Jāpya-Mantra:-
Audio Player
ओं ह्रीं श्रीं अर्हं अनाहत-विद्याधिपाय त्रैलोक्यनाथाय नम: सर्व शांतिं कुरु-कुरु स्वाहा |
‘Om hrīṁ śrīṁ ar’ham anāhata-vidyādhipāya trailōkyanāthāya nama: Sarva śāntiṁ kuru-kuru svāhā |
लघु शांति-मंत्र :-
Laghu śānti-Mantra:-
Audio Player
ओं ह्रीं अर्हं अ-सि-आ-उ-सा सर्वशांतिं कुरु-कुरु स्वाहा |
‘Om hrīṁ ar’ham a-si-ā-u-sā sarvaśāntiṁ kuru-kuru svāhā |
वेदी-प्रतिष्ठा, कलशारोहण, बिम्ब-स्थापन जैसे अवसरों का मंत्र:-
Vēdī-Pratiṣṭhā, Kalaśārōhaṇa, Bimba-Sthāpana Jaisē Avasarōṁ kā Mantra:-
Audio Player
ओं ह्रीं श्रीं क्लीं अर्हं अ सि आ उ सा अनाहतविद्यायै
अरिहंताणं ह्रीं सर्वशान्तिं कुरु-कुरु स्वाहा |
‘Om hrīṁ śrīṁ klīṁ ar’haṁ a si ā u sā anāhatavidyāyai
arihantāṇaṁ hrīṁ sarvaśāntiṁ kuru-kuru svāhā |
रविव्रत-जाप्य-मंत्र :-
Ravivrata-Jāpya-Mantra:-
Audio Player
ओं ह्रीं नमो भगवते चिन्तामणि-पार्श्वनाथाय सप्तफण-मंडिताय मम ऋद्धिं सिद्धिं वृद्धिं सौख्यं कुरु-कुरु स्वाहा ।
‘Om hrīṁ namō bhagavatē cintāmaṇi-pārśvanāthāya saptaphaṇa-maṇḍitāya mama r̥d’dhiṁ sid’dhiṁ vr̥d’dhiṁ saukhyaṁ kuru-kuru svāhā.
रविव्रत-लघु-जाप्य-मंत्र :-
Ravivrata-laghu-Jāpya-Mantra:-
Audio Player
ओं ह्रीं अर्हं श्री चिन्तामणि पार्श्वनाथाय नम: ।
‘Om hrīṁ ar’ham śrī cintāmaṇi pārśvanāthāya nama:
मनोरथ सिद्धिदायक-मंत्र :-
Manōratha Sid’dhidāyaka-Mantra:-
Audio Player
ओं ह्रीं श्रीं अर्हं नम: ।
‘Om hrīṁ śrīṁ ar’haṁ nama:
ऐश्वर्यदायक-मंत्र :
Aiśvaryadāyaka-mantra:
Audio Player
ओं ह्रीं अ सि आ उ सा नम: स्वाहा ।
‘Om hrīṁ a si ā u sā nama: Svāhā.
(सूर्योदय के समय पूर्व-दिशा में मुख करके प्रतिदिन 108 बार शुद्ध-भाव से जपें ।)
(Sūryōdaya kē samaya pūrva-diśā mēṁ mukha karakē pratidina 108 bāra śud’dha-bhāva sē japēṁ |)
सर्वसिद्धिदायक-मंत्र :-
Sarvasid’dhidāyaka-Mantra:-
Audio Player
ओं ह्रीं क्लीं श्रीं अर्हं श्री वृषभनाथ तीर्थंकराय नम:।
‘Om hrīṁ klīṁ śrīṁ ar’haṁ śrī vr̥ṣabhanātha tīrthankarāya nama:.
(समस्त कार्यो की सिद्धि-हेतु प्रतिदिन श्रद्धापूर्वक 108 बार जपना चाहिये ।)
(Samasta kāryō kī sid’dhi-hētu pratidina śrad’dhāpūrvaka 108 bāra japanā cāhiyē |)
सर्वग्रह शांति-मंत्र :-
Sarvagraha Sānti-Mantra:
Audio Player
ओं ह्रां ह्रीं ह्रूं ह्रौं ह्र: अ सि आ उ सा सर्व शांतिं कुरु कुरु स्वाहा | (प्रात:काल जाप करें।)
‘Om hrāṁ hrīṁ hrūṁ hrauṁ hra: A si ā u sā sarva śāntiṁ kuru kuru svāhā | (Prāta:Kāla jāpa karēṁ |)
रोग-निवारक-मंत्र :-
Rōga-Nivāraka-Mantra:-
Audio Player
ओं ह्रीं सकल रोगहराय श्री सन्मतिदेवाय नम: |
‘Om hrīṁ sakala rōgaharāya śrī sanmatidēvāya nama: |
शांतिकारक-मंत्र :-
Śāntikāraka-Mantra:-
Audio Player
ओं ह्रीं परमशांति विधायक श्री शांतिनाथाय नम: |
‘Om hrīṁ paramaśānti vidhāyaka śrī śāntināthāya nama: |
अथवा
Athavā
ओं ह्रीं श्री अनंतानंत परमसिद्धेभ्यो नम: |
Om hrīṁ śrī anantānanta paramasid’dhēbhyō nama: |
नवग्रह-शांति के लिए जाप्य-मंत्र :-
Navagraha-Sānti Kē Li’ē Jāpya-Mantra:-
Audio Player
सूर्य के लिए :- ओं णमो सिद्धाणं | (10 हजार)
Sūrya kē li’ē:– ‘Om ṇamō sid’dhāṇaṁ | (10 Hajāra)
चंद्र के लिए :- ओं णमो अरिहंताण | (10 हजार)
Candra kē li’ē:– ‘Om ṇamō arihantāṇa | (10 Hajāra)
मंगल के लिए :– ओं णमो सिद्धाणं | (10 हजार)
Maṅgala kē li’ē:- ‘Om ṇamō sid’dhāṇaṁ | (10 Hajāra)
बुध के लिए :- ओं णमो उवज्झायाण | (10 हजार)
Budha kē li’ē:– ‘Om ṇamō uvajjhāyāṇa | (10 Hajāra)
गुरु बृहस्पति :– ओं णमो आइरियाणं | (10 हजार)
Guru br̥haspati:- ‘Om ṇamō ā’iriyāṇaṁ | (10 Hajāra)
शुक्र के लिए :– ओं णमो अरिहंताणं | (10 हजार)
Sukra kē li’ē:– ‘Om ṇamō arihantāṇaṁ | (10 Hajāra)
शनि के लिए :– ओं णमो लोए सव्व साहूणं | (10 हजार)
Sani kē li’ē:– ‘Om ṇamō lō’ē savva sāhūṇaṁ | (10 Hajāra)
केतु के लिए :– ओं णमो सिद्धाणं | (10 हजार)
Kētu kē li’ē:– ‘Om ṇamō sid’dhāṇaṁ | (10 Hajāra)
राहू के लिए :– ओं णमो अरिहंताणं, ओं णमो सिद्धाणं, ओं णमो आइरियाणं, ओं णमो उवज्झायाणं, ओं णमो लोए सव्व साहूणं | (10 हजार)
Rāhū kē li’ē:- ‘Om ṇamō arihantāṇaṁ, ‘om ṇamō sid’dhāṇaṁ, ‘Om ṇamō ā’iriyāṇaṁ, ‘om ṇamō uvajjhāyāṇaṁ, ‘om ṇamō lō’ē savva sāhūṇaṁ | (10 Hajāra)
पापभक्षिणी-विद्यारूप मंत्र :-
Pāpabhakṣiṇī-Vidyārūpa-Mantra:-
Audio Player
ओं अर्हन्मुख कमलवासिनी पापात्म-क्षयंकरि, श्रुतज्ञान-ज्वाला-सहस्र प्रज्ज्वलिते सरस्वति! मम पापं हन हन, दह दह, क्षां क्षीं क्षूं क्षौं क्ष: क्षीरवर-धवले अमृत-संभवे वं वं हूं हूं स्वाहा |
(इस मंत्र के जप के प्रभाव से साधक का चित्त प्रसत्रता धारण करता है, पाप नष्ट हो जाते हैं, और आत्मा में पवित्र-भावनाओं का संचार होता है।)
‘Om ar’hanmukha kamalavāsinī pāpātma-kṣayaṅkari, śrutajñāna-jvālā-sahasra prajjvalitē sarasvati! Mama pāpaṁ hana hana, daha daha, kṣāṁ kṣīṁ kṣūṁ kṣauṁ kṣa: Kṣīravara-dhavalē amr̥ta-sambhavē vaṁ vaṁ hūṁ hūṁ svāhā |
(Isa mantra kē japa kē prabhāva sē sādhaka kā citta prasatratā dhāraṇa karatā hai, pāpa naṣṭa hō jātē haiṁ, aura ātmā mēṁ pavitra-bhāvanā’ōṁ kā san̄cāra hōtā hai.)
महामृत्युंजय-मंत्र :-
Mahāmr̥tyun̄jaya-Mantra:-
Audio Player
ओं ह्रां णमो अरिहंताणं, ओं ह्रीं णमो सिद्धाणं,ओं ह्रूं णमो आइरियाणं, ओं ह्रौं णमो उवज्झायाणं, ओं ह्र: णमो लोए सव्वसाहूणं, मम सर्व-ग्रहारिष्टान् निवारय निवारय अपमृत्युं घातय घातय सर्वशांतिं कुरु कुरु स्वाहा |
(विधि : दीप जलाकर धूप देते हुए नैष्ठिक रहकर इस मंत्र का स्वयं जाप करें या अन्य द्वारा करावें। यदि अन्य व्यक्ति जाप करे तो ‘मम’ के स्थान पर उस व्यक्ति का नाम जोड़ लें जिसके लिए जाप करना है।) इस मंत्र का सवा लाख जाप करने से ग्रह-बाधा दूर हो जाती है। इस मंत्र के कम से कम 31 हजार जाप करना चाहिये। जाप के अनंतर दशांश आहुति देकर हवन भी करें।)
‘Om hrāṁ ṇamō arihantāṇaṁ, ‘om hrīṁ ṇamō sid’dhāṇaṁ, ‘om hrūṁ ṇamō ā’iriyāṇaṁ, ‘om hrauṁ ṇamō uvajjhāyāṇaṁ, ‘om hra: Ṇamō lō’ē savvasāhūṇaṁ, mama sarva-grahāriṣṭān nivāraya nivāraya apamr̥tyuṁ ghātaya ghātaya sarvaśāntiṁ kuru kuru svāhā |
(Vidhi: Dīpa jalākara dhūpa dētē hu’ē naiṣṭhika rahakara isa mantra kā svayaṁ jāpa karēṁ yā an’ya dvārā karāvēṁ. Yadi an’ya vyakti jāpa karē tō ‘mama’ kē sthāna para usa vyakti kā nāma jōṛa lēṁ jisakē li’ē jāpa karanā hai). Isa mantra ke savā lākha jāpa karanē sē graha-bādhā dūra hō jātī hai. isa mantra ke Kama sē kama 31 hajāra jāpa karanā cāhiyē. Jāpa kē anantara daśānśa āhuti dēkara havana bhī karēṁ.)
शांतिमंत्र जाप्य-विधि
Śāntimantra Jāpya-Vidhi
Audio Player
जहाँ 1 है वहाँ णमो अरिहंताणं, जहाँ 2 है वहाँ णमो सिद्धाणं, जहाँ 3 है, वहाँ णमो आइरियाणं, जहाँ 4 है, वहाँ णमो उवज्झायाणं, जहाँ 5 है, वहाँ णमो लोए सव्वसाहूणं पढ़ना चाहिए। प्रतिदिन कम से कम 21 बार जाप्य अवश्य कर लेना चाहिए। यह जाप परम मांगलिक और शांति का देनेवाला है। मंत्र-जाप को करते समय स्वच्छता का विशेष-ध्यान रखना चाहिये ।
Jahām̐ 1 hai vahām̐ ṇamō arihantāṇaṁ, jahām̐ 2 hai vahām̐ ṇamō sid’dhāṇaṁ, jahām̐ 3 hai, vahām̐ ṇamō ā’iriyāṇaṁ, jahām̐ 4 hai, vahām̐ ṇamō uvajjhāyāṇaṁ, jahām̐ 5 hai, vahām̐ ṇamō lō’ē savvasāhūṇaṁ paṛhanā cāhi’ē. Pratidina kama sē kama 21 bāra jāpya avaśya kara lēnā cāhi’ē. Yaha jāpa parama māṅgalika aura śānti kā dēnēvālā hai. Mantra-jāpa kō karatē samaya svacchatā kā viśēṣa-dhyāna rakhanā cāhiyē |
1 | 2 | 3 | 4 | 5 |
3 | 4 | 5 | 1 | 2 |
5 | 1 | 2 | 3 | 4 |
2 | 3 | 4 | 5 | 1 |
4 | 5 | 1 | 2 | 3 |
* * * A * * *