All posts by admin

पंचकल्याणक-मंगलपाठ Pan̄cakalyāṇaka – Maṅgalapāṭha

कविश्री रूपचंद
Kaviśrī Rūpacanda

pdf Audio pdf PDF

(प्रतिदिन अवकाश हो तो जिस कल्याणक का दिवस हो, उसका पाठ करें।)
(Pratidina avakāśa na hō tō jisa kalyāṇaka kā divasa hō, usakā pāṭha karēṁ.)
पणविवि पंच परमगुरु गुरु जिनशासनो |
सकल सिद्धिदातार सुविघन विनाशनो ||
शारद अरु गुरु गौतम सुमति-प्रकाशनो |
मंगल कर चउ संघहि पाप-पणासनो ||

Paṇavivi pan̄ca paramaguru guru jinaśāsanō |
Sakala sid’dhidātāra suvighana vināśanō ||
Śārada aru guru gautama sumati – prakāśanō |
Maṅgala kara ca’u saṅghahi pāpa – paṇāsanō ||


पापहिं पणासन गुणहिं गरुआ दोष अष्टादश रहिउ |
धरि  ध्यान  करम  विनासि  केवलज्ञान  अविचल  जिन लहिउ ||
प्रभु पंचकल्याणक विराजित सकल सुर नर ध्यावहीं |
त्रैलोक्यनाथ सुदेव जिनवर जगत मंगल गावहीं ||१||
Pāpahiṁ paṇāsana guṇahiṁ garu’ā dōṣa aṣṭādaśa rahi’u |
Dhari dhyāna karama vināsi kēvalajñāna avicala jina lahi’u ||
Prabhu pan̄cakalyāṇaka virājita sakala sura nara dhyāvahīṁ |
Trailōkyanātha sudēva jinavara jagata maṅgala gāvahīṁ ||1||

(गर्भ कल्याणक)
(Garbha Kalyāṇaka)
जाके गरभ-कल्याणक धनपति आइयो |
अवधिज्ञान परवान सु इंद्र पठाइयो ||
रचि नव बारह जोजन नयरि सुहावनी |
कनक-रयण-मणि-मंडित मंदिर अति बनी ||

Jākē garabha – kalyāṇaka dhanapati ā’iyō |
Avadhijñāna paravāna su indra paṭhā’iyō ||
Raci nava bāraha jōjana nayari suhāvanī |
Kanaka – rayaṇa – maṇi – maṇḍita mandira ati banī ||

अति बनी पौरि पगारि परिखा भवन उपवन सोहये |
नर-नारि सुन्दर चतुर भेख सु देख  जन-मन मोहये ||
तहाँ जनकगृह छहमास प्रथमहिं रतन-धारा बरसियो |
पुनि रुचिकवासिनि जननि-सेवा करहिं सबविधि हरसियो ||२||
Ati banī pauri pagāri parikhā bhavana upavana sōhayē |
Nara – nāri sundara catura bhēkha su dēkha jana – mana mōhayē ||
Tahām̐ janakagr̥ha chahamāsa prathamahiṁ ratana – dhārā barasiyō |
Puni rucikavāsini janani – sēvā karahiṁ sabavidhi harasiyō ||2||

सुरकुंजर-सम कुंजर धवल धुरंधरो |
केहरि-केशर-शोभित नख-शिख सुन्दरो ||
कमला-कलश-न्हवन दुइ दाम सुहावनी |
रवि ससि-मंडल७ मधुर मीन-जुग पावनी ||

Surakun̄jara – sama kun̄jara1 dhavala dhurandharō2 |
Kēhari3 – kēśara – śōbhita nakha – śikha sundarō ||
Kamalā – kalaśa – nhavana4 du’i dāma5 suhāvanī |
Ravi6 sasi – maṇḍala7 madhura mīna – juga8 pāvanī ||

पावनि कनक-घट-जुगम पूरण कमल-कलित सरोवरो१० |
कल्लोल-माला-कुलित सागर११ सिंहपीठ१२ मनोहरो ||
रमणीक अमरविमान१३ फणिपति-भवन१४ रवि छवि छाजर्इ |
रुचि रतनरासि१५ दिपंत-दहन सु तेजपुंज१६ विराजर्इ ||३||

Pāvani kanaka – ghaṭa – jugama9 pūraṇa kamala – kalita sarōvarō10 |
Kallōla – mālā – kulita sāgara11 sinhapīṭha12 manōharō ||
Ramaṇīka amaravimāna13 phaṇipati – bhavana14 ravi chavi chājar’I |
Ruci ratanarāsi15 dipanta – dahana su tējapun̄ja16 virājar’i ||3||


ये सखि सोलह सुपने सूती सयन ही |
देखे माय मनोहर पच्छिम रयन ही ||
उठि प्रभात पिय पूछियो अवधि प्रकाशियो |
त्रिभुवनपति सुत होसी फल तिहँ भासियो ||

Yē sakhi sōlaha supanē sūtī sayana hī |
Dēkhē māya manōhara pacchima rayana hī ||
Uṭhi prabhāta piya pūchiyō avadhi prakāśiyō |
Tribhuvanapati suta hōsī phala tiham̐ bhāsiyō ||
भासियो फल तिहिं चिंत दम्पति परम आनंदित भये |
छहमास परि नवमास पुनि तहँ रैन दिन सुखसों गये ||
गर्भावतार महंत महिमा सुनत सब सुख पावहीं |
भणि ‘रूपचंद’ सुदेव जिनवर जगत-मंगल गावहीं ||४||

Bhāsiyō phala tihiṁ cinta dampati parama ānandita bhayē |
Chahamāsa pari navamāsa puni taham̐ raina dina sukhasōṁ gayē ||
Garbhāvatāra mahanta mahimā sunata saba sukha pāvahīṁ |
Bhaṇi ‘rūpacanda’ sudēva jinavara jagata-maṅgala gāvahīṁ ||4||

(जन्म कल्याणक)
(Janma Kalyāṇaka)
मति-श्रुत-अवधि-विराजित जिन जब जनमियो |
तिहुँलोक भयो छोभित सुरगन भरमियो ||
कल्पवासि-घर घंट अनाहद बज्जिया |
जोतिष-घर हरिनाद सहज गल-गज्जिया ||

Mati – śruta – avadhi – virājita jina jaba janamiyō |
Tihum̐lōka bhayō chōbhita suragana bharamiyō ||
Kalpavāsi – ghara ghaṇṭa anāhada bajjiyā |
Jōtiṣa – ghara harināda sahaja gala – gajjiyā |

गज्जिया सहजहिं संख भावन-भवन शब्द सुहावने |
विंतर-निलय पटु पटह बज्जहिं कहत महिमा क्यों बने ||
कंपित सुरासन अवधिबल जिन-जनम निहचै जानियो |
धनराज तब गजराज मायामयी निरमय आनियो ||५||
|
Gajjiyā sahajahiṁ saṅkha bhāvana – bhavana śabda suhāvanē |
Vintara – nilaya paṭu paṭaha bajjahiṁ kahata mahimā kyōṁ banē ||
Kampita surāsana avadhibala jina – janama nihacai jāniyō |
Dhanarāja taba gajarāja māyāmayī niramaya āniyō ||5||

जोजन लाख गयंद वदन सौ निरमये |
वदन वदन वसु दंत दंत सर संठये ||
सर-सर सौ-पनवीस कमलिनी छाजहीं |
कमलिनि कमलिनि कमल-पचीस विराजहीं ||
Jōjana lākha gayanda vadana sau niramayē |
Vadana vadana vasu danta danta sara saṇṭhayē ||
Sara, sara sau – panavīsa kamalinī chājahīṁ |
Kamalini kamalini kamala – pacīsa virājahīṁ ||

राजहीं कमलिनि कमलऽठोतर सौ मनोहर दल बने |
दल दलहिं अपछर नटहिं नवरस हाव भाव सुहावने ||
मणि कनक किंकणि वर विचित्र सु अमर मण्डप सोहये |
घन घंट चँवर धुजा पताका देखि त्रिभुवन मोहये ||६||

Rājahīṁ kamalini kamalaṭhōtara sau manōhara dala banē |
Dala dalahiṁ apachara naṭahiṁ navarasa hāva bhāva suhāvanē| |
Maṇi kanaka kiṅkaṇi vara vicitra su amara maṇḍapa sōhayē |
Ghana ghaṇṭa cam̐vara dhujā patākā dēkhi tribhuvana mōhayē ||6||

तिहिं करि हरि चढ़ि आयउ सुर परिवारियो |
पुरहिं प्रदच्छन दे त्रय जिन जयकारियो ||
गुपत जाय जिन-जननिहिं सुख निद्रा रची |
मायामयि सिसु राखि तौ जिन आन्यो शची ||

Tihiṁ kari hari caṛhi āya’u sura parivāriyō |
Purahiṁ pradacchana dē traya jina jayakāriyō ||
Gupata jāya jina – jananihiṁ sukha nidrā racī |
Māyāmayi sisu rākhi tau jina ān’yō śacī ||

आन्यो सची जिनरूप निरखत नयन-तृपति न हूजिये |
तब परम हरषित-हृदय हरि ने, सहस लोचन कीजिये ||
पुनि करि प्रणाम जु प्रथम इन्द्र, उछंग धरि प्रभु लीनऊ |
ईशान इन्द्र सु चंद्र छवि सिर, छत्र प्रभु के दीनऊ ||७||

Ān’yō sacī jinarūpa nirakhata nayana – tr̥pati na hūjiyē |
Taba parama haraṣita – hr̥daya hari nē, sahasa lōcana kījiyē ||
Puni kari praṇāma ju prathama indra, uchaṅga dhari prabhu līna’ū |
R’iśāna indra su candra chavi sira, chatra prabhu kē dīna’ū ||7||

सनतकुमार माहेन्द्र चमर दुइ ढारही |
सेस सक्र जयकार सबद उच्चारही ||
उच्छव-सहित चतुर विधि सुर हरषित भये |
जोजन सहस निन्यानवे गगन उलंघि गये ||

Sanatakumāra māhēndra camara du’i ḍhārahī |
Sēsa sakra jayakāra sabada uccārahī ||
Ucchava – sahita catura vidhi sura haraṣita bhayē |
Jōjana sahasa nin’yānavē gagana ulaṅghi gayē ||
लंघि गये सुरगिरि जहाँ पांडुक-वन विचित्र विराजहीं |
पांडुक-शिला तहँ अर्द्धचंद्र समान मणि-छवि छाजहीं ||
जोजन पचास विशाल दुगुणायाम, वसु ऊँची गनी |
वर अष्ट – मंगल कनक – कलशनि, सिंहपीठ सुहावनी ||८||

Laṅghi gayē suragiri jahām̐ pāṇḍuka – vana vicitra virājahīṁ |
Pāṇḍuka – śilā taham̐ ard’dhacandra samāna maṇi – chavi chājahīṁ ||
Jōjana pacāsa viśāla duguṇāyāma, vasu ūm̐cī ganī |
Vara aṣṭa – maṅgala kanaka – kalaśani, sinhapīṭha suhāvanī ||8||

रचि मणिमंडप सोभित मध्य सिंहासनो |
थाप्यो पूरब-मुख तहँ प्रभु कमलासनो ||
बाजहिं ताल मृदंग वेणु वीणा घने |
दुंदुभि प्रमुख मधुर-धुनि अवर जु बाजने ||

Raci maṇimaṇḍapa sōbhita madhya sinhāsanō |
Thāpyō pūraba – mukha taham̐ prabhu kamalāsanō ||
Bājahiṁ tāla mr̥daṅga vēṇu vīṇā ghanē |
Dundubhi pramukha madhura – dhuni avara ju bājanē |

बाजने बाजहिं सची सब मिलि धवल मंगल गावहीं |
पुनि करहिं नृत्य सुरांगना सब देव कौतुक धावहीं ||
भरि छीरसागर जल जु हाथहिं हाथ सुरगन ल्यावहीं |
सौधर्म अरु ईशान इन्द्र सु कलस ले प्रभु न्हावहीं ||९||
|
Bājanē bājahiṁ sacī saba mili dhavala maṅgala gāvahīṁ |
Puni karahiṁ nr̥tya surāṅganā saba dēva kautuka dhāvahīṁ ||
Bhari chīrasāgara jala ju hāthahiṁ hātha suragana lyāvahīṁ |
Saudharma aru r’iśāna indra su kalasa lē prabhu nhāvahīṁ ||9||

वदन उदर अवगाह कलस-गत जानियो |
एक चार वसु जोजन मान प्रमानियो ||
सहस-अठोतर कलसा प्रभु के सिर ढरइँ |
पुनि सिंगार प्रमुख आचार सबै करइँ ||

Vadana udara avagāha kalasa – gata jāniyō |
Ēka cāra vasu jōjana māna pramāniyō ||
Sahasa – aṭhōtara kalasā prabhu kē sira ḍhara’im̐ |
Puni siṅgāra pramukha ācāra sabai kara’im̐ ||

करि प्रगट प्रभु महिमा महोच्छव आनि पुनि मातहिं दये |
धनपतिहिं सेवा राखि सुरपति आप सुरलोकहिं गये ||
जन्माभिषेक महंत-महिमा सुनत सब सुख पावहीं |
भणि ‘रूपचंद’ सुदेव जिनवर जगत मंगल गावहीं ||१०||

Kari pragaṭa prabhu mahimā mahōcchava āni puni mātahiṁ dayē |
Dhanapatihiṁ sēvā rākhi surapati āpa suralōkahiṁ gayē ||
Janmābhiṣēka mahanta – mahimā sunata saba sukha pāvahīṁ |
Bhaṇi’ rūpacanda’ sudēva jinavara jagata maṅgala gāvahīṁ ||10||

(तप कल्याणक)
(Tapa Kalyāṇaka)
श्रम-जल-रहित सरीर सदा सब मल-रहिउ |
छीर-वरन वर रुधिर प्रथम आकृति लहिउ ||
प्रथम  सार  संहनन  सरूप  विराजहीं |
सहज  सुगंध  सुलच्छन  मंडित  छाजहीं ||

Śrama – jala – rahita sarīra sadā saba mala – rahi’u |
Chīra – varana vara rudhira prathama ākr̥ti lahi’u ||
Prathama sāra sanhanana sarūpa virājahīṁ |
Sahaja sugandha sulacchana maṇḍita chājahīṁ ||

छाजहीं अतुल बल परम प्रिय हित मधुर वचन सुहावने
दस सहज अतिशय सुभग मूरति बाललील कहावने ||
आबाल काल त्रिलोकपति मन-रुचिर उचित जु नित नये |
अमरोपनीत पुनीत अनुपम सकल भोग विभोगये ||११||

Chājahīṁ atula bala parama priya hita madhura vacana suhāvanē |
Dasa sahaja atiśaya subhaga mūrati bālalīla kahāvanē ||
Ābāla kāla trilōkapati mana – rucira ucita ju nita nayē |
Amarōpanīta punīta anupama sakala bhōga vibhōgayē ||11||

भव तन भोग विरत्त कदाचित् चित्तए |
धन जौबन पिय पुत्त कलत्त अनित्त ए ||
कोउ न सरन मरनदिन दुख चहुँगति भर्यो |
सुख दुख एकहि भोगत जिय विधि-वसि पर्यो ||

Bhava tana bhōga viratta kadācit citta’ē |
Dhana jaubana piya putta kalatta anitta ē ||
Kō’u na sarana maranadina dukha cahum̐gati bharyō |
Sukha dukha ēkahi bhōgata jiya vidhi – vasi paryō ||

पर्यो विधि-वस आन चेतन आन जड़ जु कलेवरो |
तन असुचि परतैं होय आस्रव परिहरेतैं संवरो ||
निरजरा तपबल होय समकित बिन सदा त्रिभुवन भ्रम्यो |
दुर्लभ विवेक बिना न कबहूँ परम धरम विषै रम्यो ||१२||

Paryō vidhi – vasa āna cētana āna jaṛa ju kalēvarō |
Tana asuci parataiṁ hōya āsrava pariharētaiṁ sanvarō ||
Nirajarā tapabala hōya samakita bina sadā tribhuvana bhramyō |
Durlabha vivēka binā na kabahūm̐ parama dharama viṣai ramyō ||12|

ये प्रभु बारह पावन भावन भाइया |
लौकांतिक वर देव नियोगी आइया ||
कुसुमांजलि दे चरन कमल सिर नाइया |
स्वयंबुद्ध प्रभु थुतिकर तिन समुझाइया ||

Yē prabhu bāraha pāvana bhāvana bhā’iyā |
Laukāntika vara dēva niyōgī ā’iyā ||
Kusumān̄jali dē carana kamala sira nā’iyā |
Svayambud’dha prabhu thutikara tina samujhā’iyā ||

समुझाय प्रभु को गये निजपुर पुनि महोच्छव हरि कियो |
रुचि रुचिर चित्र-विचित्र सिविका कर सुनंदन वन लियो ||
तहँ पंचमुट्ठी लोंच कीनों प्रथम सिद्धनि थुति करी |
मंडिय महाव्रत पंच दुद्धर सकल परिग्रह परिहरी ||१३||

Samujhāya prabhu kō gayē nijapura puni mahōcchava hari kiyō |
Ruci rucira citra – vicitra sivikā kara sunandana vana liyō ||
Taham̐ pan̄camuṭṭhī lōn̄ca kīnōṁ prathama sid’dhani thuti karī |
Maṇḍiya mahāvrata pan̄ca dud’dhara sakala parigraha pariharī ||13||

मणि-मय-भाजन केश परिट्ठिय सुरपती |
छीर-समुद्र-जल खिप करि गयो अमरावती ||
तप-संयम-बल प्रभु को मनपरजय भयो |
मौन-सहित तप करत काल कछु तहँ गयो ||

Maṇi – maya – bhājana kēśa pariṭṭhiya surapatī |
Chīra – samudra – jala khipa kari gayō amarāvatī ||
Tapa – sanyama – bala prabhu kō manaparajaya bhayō |
Mauna – sahita tapa karata kāla kachu taham̐ gayō ||

गयो कुछ तहँ काल तपबल रिद्धि वसुविधि सिद्धिया |
जसु धर्मध्यानबलेन खय गय सप्त प्रकृति प्रसिद्धिया ||
खिपि सातवें गुण जतन बिन तहँ तीन प्रकृति जु बुधि बढ़िउ |
करि करण तीन प्रथम सुकलबल खिपकसेनी प्रभु चढ़िउ ||१४||

Gayō kucha taham̐ kāla tapabala rid’dhi vasuvidhi sid’dhiyā |
Jasu dharmadhyānabalēna khaya gaya sapta prakr̥ti prasid’dhiyā ||
Khipi sātavēṁ guṇa jatana bina taham̐ tīna prakr̥ti ju budhi baṛhi’u |
Kari karaṇa tīna prathama sukalabala khipakasēnī prabhu caṛhi’u ||14||


प्रकृति छतीस नवें गुणथान विनासिया |
दसवें सूच्छम लोभ प्रकृति तहँ नासिया ||
सुकल-ध्यानपद दूजो पुनि प्रभु पूरियो |
बारहवे गुण सोलह प्रकृति जु चूरियो ||

Prakr̥ti chatīsa navēṁ guṇathāna vināsiyā |
Dasavēṁ sūcchama lōbha prakr̥ti taham̐ nāsiyā ||
Sukala – dhyānapada dūjō puni prabhu pūriyō |
Bārahavē guṇa sōlaha prakr̥ti ju cūriyō ||

चूरियो त्रेसठ प्रकृति इह विधि घातिया-करमनि तणी |
तप कियो ध्यानपर्यन्त बारह बिधि त्रिलोक-सिरोमणी ||
नि:क्रमण-कल्याणक सुमहिमा सुनत सब सुख पावहीं |
भणि ‘रूपचंद’ सुदेव जिनवर जगत मंगल गावहीं ||१५||

Cūriyō trēsaṭha prakr̥ti iha vidhi ghātiyā – karamani taṇī |
Tapa kiyō dhyānaparyanta bāraha bidhi trilōka – sirōmaṇī ||
Ni: Kramaṇa – kalyāṇaka sumahimā sunata saba sukha pāvahīṁ |
Bhaṇi’ rūpacanda’ sudēva jinavara jagata maṅgala gāvahīṁ ||15||

(ज्ञान कल्याणक)
(Jñāna Kalyāṇaka)
तेरहवें गुणथान सयोगि जिनेसुरो |
अनंत-चतुष्टय-मंडित भयो परमेसुरो ||
समवसरन तब धनपति बहुविधि निरमयो |
आगम-जुगति प्रमान गगनतल परिठयो ||

Tērahavēṁ guṇathāna sayōgi jinēsurō |
Ananta – catuṣṭaya – maṇḍita bhayō paramēsurō ||
Samavasarana taba dhanapati bahuvidhi niramayō |
Āgama – jugati pramāna gaganatala pariṭhayō ||

परिठयो चित्र-विचित्र मणिमय सभामंडप सोहये |
तिहि मध्य बारह बने कोठे कनक सुर-नर मोहये ||
मुनि कलपवासिनि अरजिका पुनि ज्योति-भौमि-भवन-तिया |
पुनि भवन व्यंतर नभग सुर नर पसुनि कोठे बैठिया ||१६||

Pariṭhayō citra – vicitra maṇimaya sabhāmaṇḍapa sōhayē |
Tihi madhya bāraha banē kōṭhē kanaka sura – nara mōhayē ||
Muni kalapavāsini arajikā puni jyōti – bhaumi – bhavana – tiyā |
Puni bhavana vyantara nabhaga sura nara pasuni kōṭhē baiṭhiyā ||16||

मध्य प्रदेस तीन मणि-पीठ तहाँ बने |
गंध-कुटी सिंहासन कमल सुहावने ||
तीन छत्र सिर सोहत त्रिभुवन मोहए |
अंतरीच्छ कमलासन प्रभुतन सोहए ||

Madhya pradēsa tīna maṇi – pīṭha tahām̐ banē |
Gandha – kuṭī sinhāsana kamala suhāvanē ||
Tīna chatra sira sōhata tribhuvana mōha’ē |
Antarīccha kamalāsana prabhutana sōha’ē ||

सोहये चौंसठ चमर ढुरत अशोकतरु तल छाजए |
पुनि दिव्य-धुनि प्रति-सबद-जुत तहँ देव दुंदुभि बाजए ||
सुरपुहुप-वृष्टि सुप्रभा-मंडल कोटि-रवि छवि छाजए |
इमि अष्ट अनुपम प्रातिहारज वर विभूति विराजए ||१७||

Sōhayē caunsaṭha camara ḍhurata aśōkataru tala chāja’ē |
Puni divya-dhuni prati-sabada-juta taham̐ dēva dundubhi bāja’ē ||
Surapuhupa-vr̥ṣṭi suprabhā-maṇḍala kōṭi-ravi chavi chāja’ē |
Imi aṣṭa anupama prātihāraja vara vibhūti virāja’ē ||17||



दुइसै जोजन मान सुभिच्छ चहूँ दिसी |
गगनगमन अरु प्राणी-वध नहिं अह-निसी ||
निरुपसर्ग निराहार सदा जगदीश ए |
आनन चार चहुँदिसि सोभित दीसए ||

Du’isai jōjana māna subhiccha cahūm̐ disī |
Gaganagamana aru prāṇī – vadha nahiṁ aha – nisī ||
Nirupasarga nirāhāra sadā jagadīśa ē |
Ānana cāra cahum̐disi sōbhita dīsa’ē ||

दीसय असेस विसेस विद्या विभव वर ईसुरपना |
कायाविवर्जित सुद्ध फटिक समान तन प्रभु का बना ||
नहिं नयन-पलक-पतन कदाचित् केस नख सम छाजहीं |
ये घातिया-छय-जनित अतिशय दस विचित्र विराजहीं ||१८||

Dīsaya asēsa visēsa vidyā vibhava vara r’isurapanā |
Kāyāvivarjita sud’dha phaṭika samāna tana prabhu kā banā ||
Nahiṁ nayana – palaka – patana kadācit kēsa nakha sama chājahīṁ |
Yē ghātiyā – chaya – janita atiśaya dasa vicitra virājahīṁ ||18||

सकल अरथमय मागधि-भाषा जानिए |
सकल जीवगत मैत्री-भाव बखानिए ||
सकल रितुज फल-फूल-वनस्पति मन हरै |
दरपन सम मनि अवनि पवन-गति अनुसरै ||

Sakala arathamaya māgadhi-bhāṣā jāni’ē |
Sakala jīvagata maitrī-bhāva bakhāni’ē ||
Sakala rituja phala-phūla – vanaspati mana harai |
Darapana sama mani avani pavana-gati anusarai |

अनुसरै परमानंद सबको नारि नर जे सेवता |
जोजन प्रमान धरा सुमार्जहिं जहाँ मारुत देवता ||
पुन करहिं मेघकुमार गंधोदक सुवृष्टि सुहावनी |
पद-कमल तर सुर खिपहिं कमल सु, धरणि-ससि-सोभा बनी ||१९||

Anusarai paramānanda sabakō nāri nara jē sēvatā |
Jōjana pramāna dharā sumārjahiṁ jahām̐ māruta dēvatā ||
Puna karahiṁ mēghakumāra gandhōdaka suvr̥ṣṭi suhāvanī |
Pada-kamala tara sura khipahiṁ kamala su, dharaṇi-sasi-sōbhā banī ||19||

अमल गगनतल अरु दिसि तहँ अनुहारहीं |
चतुर-निकाय देवगण जय जयकारहीं ||
धर्मचक्र चलै आगैं रवि जहँ लाजहीं |
पुनि भृंगारप्रमुख वसु मंगल राजहीं ||

Amala gaganatala aru disi taham̐ anuhārahīṁ |
Catura – nikāya dēvagaṇa jaya jayakārahīṁ ||
Dharmacakra calai āgaiṁ ravi jaham̐ lājahīṁ |
Puni bhr̥ṅgārapramukha vasu maṅgala rājahīṁ ||

राजहीं चौदह चारु अतिशय देव रचित सुहावने |
जिनराज केवलज्ञानमहिमा अवर कहत कहा बने ||
तब इन्द्र  आय कियो महोच्छव सभा सोभा अति बनी |
धर्मोपदेश दियो तहाँ,उच्चरिय वानी जिनतनी ||२०||

Rājahīṁ caudaha cāru atiśaya dēva racita suhāvanē |
Jinarāja kēvalajñānamahimā avara kahata kahā banē ||
Taba indra āya kiyō mahōcchava sabhā sōbhā ati banī |
Dharmōpadēśa diyō tahām̐, uccariya vānī jinatanī ||20||

क्षुधा तृषा अरु राग रोष असुहावने |
जन्म जरा अरु मरण त्रिदोष भयावने ||
रोग सोग भय विस्मय अरु निद्रा घनी |
खेद स्वेद मद मोह अरति चिंता गनी ||

Kṣudhā tr̥ṣā aru rāga rōṣa asuhāvanē |
Janma jarā aru maraṇa tridōṣa bhayāvanē ||
Rōga sōga bhaya vismaya aru nidrā ghanī |
Khēda svēda mada mōha arati cintā ganī ||

गनिये अठारह दोष तिनकरि रहित देव निरंजनो |
नव परम केवललब्धि मंडिय सिव-रमनि-मन रंजनो ||
श्रीज्ञानकल्याणक सुमहिमा सुनत सब सुख पावहीं |
भणि ‘रूपचंद’ सुदेव जिनवर जगत-मंगल गावहीं ||२१||

Ganiyē aṭhāraha dōṣa tinakari rahita dēva niran̄janō |
Nava parama kēvalalabdhi maṇḍiya siva – ramani – mana ran̄janō ||
Śrījñānakalyāṇaka sumahimā sunata saba sukha pāvahīṁ |
Bhaṇi’ rūpacanda’ sudēva jinavara jagata – maṅgala gāvahīṁ ||21||

(निर्वाण कल्याणक)
(Nirvāṇa Kalyāṇaka)
केवल-दृष्टि चराचर देख्यो जारिसो |
भव्यनि प्रति उपदेस्यो जिनवर तारिसो ||
भवभय भीत भविक जन सरणै आइया |
रत्नत्रय-लच्छन सिव-पंथ लगाइया ||

Kēvala – dr̥ṣṭi carācara dēkhyō jārisō |
Bhavyani prati upadēsyō jinavara tārisō ||
Bhavabhaya bhīta bhavika jana saraṇai ā’iyā |
Ratnatraya – lacchana siva – pantha lagā’iyā ||

लगाइया पंथ जु भव्य पुनि प्रभु, तृतिय सुकल जु पूरियो |
तजि तेरवाँ गुणथान जोग, अजोगपथ पग धारियो ||
पुनि चौदहें चौथे सुकल-बल बहत्तर तेरह हती |
इमि घाति वसुविध-कर्म पहुँच्यो, समय में पंचम-गती ||२२||

Lagā’iyā pantha ju bhavya puni prabhu, tr̥tiya sukala ju pūriyō |
Taji tēravām̐ guṇathāna jōga, ajōgapatha paga dhāriyō ||
Puni caudahēṁ cauthē sukala – bala bahattara tēraha hatī |
Imi ghāti vasuvidha – karma pahum̐cyō, samaya mēṁ pan̄cama – gatī ||22||

लोकसिखर तनुवात-वलय महँ संठियो |
धर्मद्रव्य बिन गमन न जिहिं आगे कियो ||
मयनरहित मूषोदर अंबर जारिसो |
किमपि हीन निज-तनुतैं भयो प्रभु तारिसो ||

Lōkasikhara tanuvāta – valaya maham̐ saṇṭhiyō |
Dharmadravya bina gamana na jihiṁ āgē kiyō ||
Mayanarahita mūṣōdara ambara jārisō |
Kimapi hīna nija – tanutaiṁ bhayō prabhu tārisō ||

तारिसो पर्जय नित्य अविचल अर्थ पर्जय छन छयी |
निश्चय-नयेन अनंतगुण विवहार नय वसु गुणमयी ||
वस्तु-स्वभाव विभाव विरहित सुद्ध परिणति परिणयो |
चिद्रूप परमानंदमंदिर सिद्ध परमातम भयो ||२३||

Tārisō parjaya nitya avicala artha parjaya chana chayī |
Niścaya – nayēna anantaguṇa vivahāra naya vasu guṇamayī ||
Vastu – svabhāva vibhāva virahita sud’dha pariṇati pariṇayō |
Cidrūpa paramānandamandira sid’dha paramātama bhayō ||23||

तनु-परमाणू दामिनि-वत सब खिर गए |
रहे शेष नख-केशरूप जे परिणए ||
तब हरिप्रमुख चतुर विधि सुरगण शुभ सच्यो |
मायामयि नख-केशरहित जिन-तनु रच्यो ||

Tanu- paramāṇū dāmini – vata saba khira ga’ē |
Rahē śēṣa nakha – kēśarūpa jē pariṇa’ē ||
Taba haripramukha catura vidhi suragaṇa śubha sacyō |
Māyāmayi nakha – kēśarahita jina – tanu racyō ||

रचि अगर-चंदन प्रमुख परिमल द्रव्य जिन जयकारियो |
पदपतित अगनिकुमार मुकुटानल सुविध संस्कारियो ||
निर्वाणकल्याणक सु महिमा, सुनत सब सुख पावहीं |
भणि ‘रूपचंद’ सुदेव जिनवर जगत मंगल गावहीं ||२४||

Raci agara – candana pramukha parimala dravya jina jayakāriyō |
Padapatita aganikumāra mukuṭānala suvidha sanskāriyō ||
Nirvāṇakalyāṇaka su mahimā, sunata saba sukha pāvahīṁ |
Bhaṇi’ rūpacanda’ sudēva jinavara jagata maṅgala gāvahīṁ ||24||

(पंचकल्याणकों की समुच्चय भावना)
(Pan̄cakalyāṇakon ki Sammuchay Bhavna)
मैं मतिहीन भगतिवस भावन भाइया |
मंगल गीतप्रबंध सु जिनगुण गाइया ||
जो नर सुनहिं बखानहिं सुर धरि गावहीं |
मनवाँछित-फल सो नर निहचै पावहीं ||

Maiṁ matihīna bhagativasa bhāvana bhā’iyā |
Maṅgala gītaprabandha su jinaguṇa gā’iyā ||
Jō nara sunahiṁ bakhānahiṁ sura dhari gāvahīṁ |
Manavām̐chita – phala sō nara nihacai pāvahīṁ ||

पावहीं आठों सिद्धि नव-निध मन प्रतीत जो लावहीं |
भ्रमभाव छूटै सकल मन के निजस्वरूप लखावहीं ||
पुनि हरहिं पातक टरिहिं विघन सु होंहिं मंगल नित नये |
भणि ‘रूपचंद’ त्रिलोकपति जिनदेव चउ-संघहिं जये ||२५||

Pāvahīṁ āṭhōṁ sid’dhi nava – nidha mana pratīta jō lāvahīṁ |
Bhramabhāva chūṭai sakala mana kē nijasvarūpa lakhāvahīṁ ||
Puni harahiṁ pātaka ṭarihiṁ vighana su hōnhiṁ maṅgala nita nayē |
Bhaṇi’ rūpacanda’ trilōkapati jinadēva ca’u – saṅghahiṁ jayē ||25||

* * * * * * *

देवदर्शन स्तोत्रम् Dēvadarśana Stōtram

pdf Audio pdf PDF


दर्शनं देवदेवस्य, दर्शनं पापनाशनम् |
दर्शनं स्वर्गसोपानं, दर्शनं मोक्षसाधनम् ||१||

Darśanaṁ dēvadēvasya, darśanaṁ pāpanāśanam |
Darśanaṁ svargasōpānaṁ, darśanaṁ mōkṣasādhanam||1||

दर्शनेन जिनेन्द्राणां, साधूनां वंदनेन च |
न चिरं तिष्ठते पापं, छिद्रहस्ते यथोदकम् ||२||

Darśanēna jinēndrāṇāṁ, sādhūnāṁ vandanēna ca|
Na ciraṁ tiṣṭhatē pāpaṁ, chidrahastē yathōdakam ||2||

वीतरागमुखं दृष्ट्वा ,पद्मराग –समप्रभम् |
जन्म-जन्मकृतं पापं, दर्शनेन विनश्यति ||३||

Vītarāgamukhaṁ dr̥ṣṭvā, padmarāga –samaprabham |
Janma – janmakr̥taṁ pāpaṁ, darśanēna vinaśyati ||3||

दर्शनं जिनसूर्यस्य, संसार-ध्वान्त-नाशनम् |
बोधनं चित्त-पद्मस्य , समस्तार्थ-प्रकाशनम् ||४||

Darśanaṁ jinasūryasya, sansāra – dhvānta – nāśanam |
Bōdhanaṁ citta – padmasya, samastārtha – prakāśanam ||4||

दर्शनं जिनचंद्रस्य, सद्धर्मामृत-वर्षणम् |
जन्म-दाह-विनाशाय, वर्द्धनं सुख-वारिधे: ||५||

Darśanaṁ jinacandrasya, sad’dharmāmr̥ta – varṣaṇam |
Janma – dāha – vināśāya, vard’dhanaṁ sukha – vāridhē: ||5||

जीवादितत्त्व प्रतिपादकाय, सम्यक्त्व मुख्याष्ट गुणार्णवाय |
प्रशांत-रूपाय दिगम्बराय, देवाधिदेवाय नमो जिनाय ||६||

Jīvāditattva pratipādakāya, samyaktva mukhyāṣṭa guṇārṇavāya |
Praśānta – rūpāya digambarāya, dēvādhidēvāya namō jināya ||6||

चिदानन्दैक-रूपाय, जिनाय परमात्मने |
परमात्म-प्रकाशाय, नित्यं सिद्धात्मने नम: ||७||

Cidānandaika – rūpāya, jināya paramātmanē |
Paramātma – prakāśāya, nityaṁ sid’dhātmanē nama: ||7||

अन्यथा शरणं नास्ति, त्वमेव शरणं मम |
तस्मात् कारुण्य-भावेन, रक्ष! रक्ष! जिनेश्वर! ||८||

An’yathā śaraṇaṁ nāsti, tvamēva śaraṇaṁ mama |
Tasmāt kāruṇya – bhāvēna, rakṣa! Rakṣa! Jinēśvara! ||8||

न हि त्राता न हि त्राता, न हि त्राता जगत्त्रये |
वीतरागात्परो देवो, न भूतो न भविष्यति ||९||

Na hi trātā na hi trātā, na hi trātā jagattrayē |
Vītarāgātparō dēvō, na bhūtō na bhaviṣyati ||9||

जिने भक्तिर्जिने भक्तिर्जिने भक्तिर्दिने दिने |
सदामेऽस्तु सदामेऽस्तु सदामेऽस्तु भवे भवे ||१०||

Jinē bhaktirjinē bhaktirjinē bhaktirdinē dinē |
Sadāmēstu sadāmēstu sadāmēstu bhavē bhavē ||10||

जिनधर्म-विनिर्मुक्तो, मा भवेच्चक्रवर्त्यपि |
स्याच्चेटोऽपि दरिद्रोऽपि जिनधर्मानुवासित: ||११||

Jinadharma – vinirmuktō, mā bhavēccakravartyapi |
Syāccēṭōpi daridrōpi jinadharmānuvāsita: ||11||

जन्म-जन्मकृतं पापं, जन्म-कोटिमुपार्जितम् |
जन्म-मृत्यु-जरा-रोगं, हन्यते जिन-दर्शनात् ||१२||

Janma – janmakr̥taṁ pāpaṁ, janma – kōṭimupārjitam |
Janma – mr̥tyu – jarā – rōgaṁ, han’yatē jina – darśanāt ||12||

अद्याऽभवत् सफलता नयनद्वयस्य, देव! त्वदीय चरणाम्बुज – वीक्षणेन |
अद्य त्रिलोक-तिलक! प्रतिभासते मे, संसार – वारिधिरयं चुलुक – प्रमाणम् ||१३||

Adyābhavat saphalatā nayanadvayasya ,dēva! Tvadīya caraṇāmbuja-vīkṣaṇēna |
Adya trilōka-tilaka! Pratibhāsatē mē, sansāra-vāridhirayaṁ culuka-pramāṇam ||13||
* * * A * * *

दर्शन पाठ Darśana Pāṭha

कविश्री बुधजन
Kaviśrī Budhajana

pdf Audio pdf PDF
 

(दोहा)
तुम निरखत मुझको मिली, मेरी सम्पत्ति आज |
कहाँ चक्रवर्ति-संपदा, कहाँ स्वर्ग-साम्राज ||१||

(dōhā)
Tuma nirakhata mujhakō milī, mērī sampatti āja |
Kahām̐ cakravarti – sampadā, kahām̐ svarga – sāmrāja ||1||


तुम वंदत जिनदेवजी, नित-नव मंगल होय |
विघ्न कोटि ततछिन टरैं, लहहिं सुजस सब लोय ||२||

Tuma vandata jinadēvajī, nita – nava maṅgala hōya |
Vighna kōṭi tatachina ṭaraiṁ, lahahiṁ sujasa saba lōya ||2||


तुम जाने बिन नाथजी, एक श्वास के माँहि |
जन्म-मरण अठदस किये, साता पार्इ नाहिं ||३||
Tuma jānē bina nāthajī, ēka śvāsa kē mām̐hi |
Janma – maraṇa aṭhadasa kiyē, sātā pār’i nāhiṁ ||3||


आप बिना पूजत लहे, दु:ख नरक के बीच |
भूख-प्यास पशुगति सही, कर्यो निरादर नीच ||४||
Āpa binā pūjata lahē, du: Kha naraka kē bīca |
Bhūkha – pyāsa paśugati sahī, karyō nirādara nīca ||4||


नाम उचारत सुख लहे, दर्शनसों अघ जाय |
पूजत पावे देव-पद, ऐसे हैं जिनराय ||५||
Nāma ucārata sukha lahē, darśanasōṁ agha jāya |
Pūjata pāvē dēva – pada, aisē haiṁ jinarāya ||5||


वंदत हूँ जिनराज मैं, धर उर समता भाव |
तन धन-जन-जगजालतें, धर विरागता भाव ||६||
Vandata hūm̐ jinarāja maiṁ, dhara ura samatā bhāva |
Tana dhana – jana – jagajālatēṁ, dhara virāgatā bhāva ||6||


सुनो अरज हे नाथजी! त्रिभुवन के आधार |
दुष्टकर्म का नाश कर, वेगि करो उद्धार ||७||
Sunō araja hē nāthajī! Tribhuvana kē ādhāra |
Duṣṭakarma kā nāśa kara, vēgi karō ud’dhāra ||7||



याचत हूँ मैं आपसों, मेरे जिय के माँहिं |
राग-द्वेष की कल्पना, कबहू उपजे नाहिं ||८||

Yācata hūm̐ maiṁ āpasōṁ, mērē jiya kē mām̐hiṁ |
Rāga – dvēṣa kī kalpanā, kabahū upajē nāhiṁ ||8||


अति अद्भुत प्रभुता लखी, वीतरागता माँहिं |
विमुख होहिं ते दु:ख लहें, सन्मुख सुखी लखाहिं ||९||
Ati adbhuta prabhutā lakhī, vītarāgatā mām̐hiṁ |
Vimukha hōhiṁ tē du: Kha lahēṁ, sanmukha sukhī lakhāhiṁ ||9||


कल-मल कोटिक नहिं रहें, निरखत ही जिनदेव |
ज्यों रवि ऊगत जगत में, हरे तिमिर स्वयमेव ||१०||
Kala – mala kōṭika nahiṁ rahēṁ, nirakhata hī jinadēva |
Jyōṁ ravi ūgata jagata mēṁ, harē timira svayamēva ||10||


परमाणु – पुद्गलतणी, परमातम – संयोग |
भर्इ पूज्य सब लोक में, हरे जन्म का रोग ||११||
Paramāṇu – pudgalataṇī, paramātama – sanyōga |
Bhar’i pūjya saba lōka mēṁ, harē janma kā rōga ||11||


कोटि-जन्म में कर्म जो, बाँधे हुते अनंत |
ते तुम छवि विलोकते, छिन में होवहिं अंत ||१२||
Kōṭi – janma mēṁ karma jō, bām̐dhē hutē ananta |
Tē tuma chavi vilōkatē, china mēṁ hōvahiṁ anta ||12||


आन नृपति किरपा करे, तब कछु दे धन-धान |
तुम प्रभु अपने भक्त को, करल्यो आप-समान ||१३||
Āna nr̥pati kirapā karē, taba kachu dē dhana – dhāna |
Tuma prabhu apanē bhakta kō, karalyō āpa – samāna ||13||


यंत्र-मंत्र मणि-औषधि, विषहर राखत प्रान |
त्यों जिनछवि सब भ्रम हरे, करे सर्व-परधान ||१४||
Yantra – mantra maṇi – auṣadhi, viṣahara rākhata prāna |
Tyōṁ jinachavi saba bhrama harē, karē sarva – paradhāna ||14||


त्रिभुवनपति हो ताहि ते, छत्र विराजें तीन |
सुरपति-नाग-नरेशपद, रहें चरन-आधीन ||१५||

Tribhuvanapati hō tāhi tē, chatra virājēṁ tīna |
Surapati – nāga – narēśapada, rahēṁ carana – ādhīna ||15||


भवि निरखत भव आपनो, तुव भामंडल बीच |
भ्रम मेटे समता गहे, नाहिं सहे गति नीच ||१६||
Bhavi nirakhata bhava āpanō, tuva bhāmaṇḍala bīca |
Bhrama mēṭē samatā gahē, nāhiṁ sahē gati nīca ||16||


दोर्इ ओर ढोरत अमर, चौंसठ-चमर सफेद |
निरखत भविजन का हरें, भव अनेक का खेद ||१७||
Dōr’i ōra ḍhōrata amara, caunsaṭha – camara saphēda |
Nirakhata bhavijana kā harēṁ, bhava anēka kā khēda ||17||

तरु-अशोक तुव हरत है, भवि-जीवन का शोक |
आकुलता-कुल मेटिके, करैं निराकुल लोक ||१८||
Taru – aśōka tuva harata hai, bhavi – jīvana kā śōka |
Ākulatā – kula mēṭikē, karaiṁ nirākula lōka ||18||


अंतर-बाहिर-परिग्रहन, त्यागा सकल समाज |
सिंहासन पर रहत है, अंतरीक्ष जिनराज ||१९||
Antara – bāhira – parigrahana, tyāgā sakala samāja |
Sinhāsana para rahata hai, antarīkṣa jinarāja ||19 ||


जीत भर्इ रिपु-मोह तें, यश सूचत है तास |
देव-दुन्दुभिन के सदा, बाजे बजें अकाश ||२०||

Jīta bhar’i ripu – mōha tēṁ, yaśa sūcata hai tāsa |
Dēva – dundubhina kē sadā, bājē bajēṁ akāśa ||20||


बिन-अक्षर इच्छारहित, रुचिर दिव्यध्वनि होय |
सुर-नर-पशु समझें सबै, संशय रहे न कोय ||२१||
Bina – akṣara icchārahita, rucira divyadhvani hōya |
Sura – nara – paśu samajhēṁ sabai, sanśaya rahē na kōya ||21||



बरसत सुरतरु के कुसुम, गुंजत अलि चहुँ ओर |
फैलत सुजस सुवासना, हरषत भवि सब ठौर ||२२||

Barasata surataru kē kusuma, gun̄jata ali cahum̐ ōra |
Phailata sujasa suvāsanā, haraṣata bhavi saba ṭhaura ||22||


समुद्र बाघ अरु रोग अहि, अर्गल-बंध संग्राम |
विघ्न-विषम सबही टरैं, सुमरत ही जिननाम ||२३||
Samudra bāgha aru rōga ahi, argala – bandha saṅgrāma |
Vighna – viṣama sabahī ṭaraiṁ, sumarata hī jinanāma ||23||


श्रीपाल चंडाल पुनि, अञ्जन भीलकुमार |
हाथी हरि अरि सब तरे, आज हमारी बार ||२४||
Śrīpāla caṇḍāla puni, añjana bhīlakumāra |
Hāthī hari ari saba tarē, āja hamārī bāra ||24||


‘बुधजन’ यह विनती करे, हाथ जोड़ सिर नाय |
जबलौं शिव नहिं होय तुव,-भक्ति हृदय अधिकाय ||२५||
‘Budhajana’ yaha vinatī karē, hātha jōṛa sira nāya |
Jabalauṁ śiva nahiṁ hōya tuva, – bhakti hr̥daya adhikāya ||25||

* * * * * * *

मंगलाष्टक स्तुति Maṅgalāṣṭaka Stuti

आचार्यश्री आनंदसागरमौनप्रिय
Ācārya Śrī Ānandasāgara maunapriya’

(ध्वनि : आचार्यश्री आनंदसागर ‘मौनप्रिय’)
(Voice : Ācārya Śrī Ānandasāgara ‘maunapriya’)

pdf Audio pdf PDF

(गीता छन्द)
(gītā chanda)
श्री पंचपरमेष्ठी वंदन
Śrī pan̄caparamēṣṭhī vandana
अरिहन्त  हैं  भगवन्त पूजित इन्द्र, श्री  सिद्धीश्वरा |
आचार्य जिनशासन-प्रभावक, पूज्य पाठक ऋषिवरा ||
सिद्धांत पाठनलीन मुनिवर, रत्नत्रय आराधका |
परमेष्ठी पंच प्रतिदिवस, होवें सदा मंगलकरा ||

Arihanta haiṁ bhagavanta pūjita indra, śrī sid’dhīśvarā  |
Ācārya jinaśāsana – prabhāvaka, pūjya pāṭhaka r̥ṣivarā ||
Sid’dhānta pāṭhanalīna munivara, ratnatraya ārādhakā |
Paramēṣṭhī pan̄ca pratidivasa, hōvēṁ sadā maṅgalakarā  ||


श्रीमान् सुर असुरेन्द्र मुकुट मणि प्रभा उद्योतिका |
नख इन्दु भास्वत पद कमल, प्रवचन समुद्र शशिकरा ||
अरिहन्त सिद्ध सुसूरि पाठक, साधु सकल जिनेश्वरा |
स्तुत्य योगी जन सुहित, गुरु पंच हों मंगलकरा ||१||

Śrīmān sura asurēndra mukuṭa maṇi prabhā udyōtikā  |
Nakha indu bhāsvata pada kamala, pravacana samudra śaśikarā  ||
Arihanta sid’dha susūri pāṭhaka, sādhu sakala jinēśvarā  |
Stutya yōgī jana suhita, guru pan̄ca hōṁ maṅgalakarā ||1||


सम्यक्त्व दृग सज्ज्ञान चारित, अमलरत्न वसुंधरा |
मुक्तिश्री शुभ नगर नाथ, जिनेन्द्र मुक्तिप्रद वरा ||
सद्धर्म सूक्ति सुधा अखिल जिनबिम्ब आलय सुखकरा |
त्रयविध चतुर्विध धर्म, हम सबको हो नित मंगलकरा ||२||
Samyaktva dr̥ga sajjñāna cārita, amalaratna vasundharā  |
Muktiśrī śubha nagara nātha, jinēndra muktiprada varā  ||
Sad’dharma sūkti sudhā akhila jinabimba ālaya sukhakarā |
Trayavidha caturvidha dharma, hama sabakō hō nita maṅgalakarā ||2||


त्रयलोक में विख्यात जिनपति, नाभिसुतादि सर्व जिनवरा |
श्रीमान् भरतेश्वरादिक, बारह सकल चक्रीश्वरा ||
विष्णु प्रतिविष्णु सकल, बलभद्र आदिक नर वरा |
त्रेसठ शलाका वरपुरुष, हम सभी को मंगलकरा ||३||

Trayalōka mēṁ vikhyāta jinapati, nābhisutādi sarva jinavarā |
Śrīmān bharatēśvarādika, bāraha sakala cakrīśvarā ||
Viṣṇu prativiṣṇu sakala, balabhadra ādika nara varā |
Trēsaṭha śalākā varapuruṣa, hama sabhī kō maṅgalakarā ||3||


सर्वोषधि ऋद्धि धरें जो, तप करें सम्यक् सदा |
अष्टांग विपुल निमित्तज्ञाता, चतुर वाँछा नही कदा ||
शुभ ज्ञान पंच सुबलत्रय धारी मुनीश्वर भयहरा |
बुद्धि क्रिया तप विक्रियौषधि सहित ऋषिवर हितकरा ||४||

Sarvōṣadhi r̥d’dhi dharēṁ jō, tapa karēṁ samyak sadā |
Aṣṭāṅga vipula nimittajñātā, catura vām̐chā nahī kadā ||
Śubha jñāna pan̄ca subalatraya dhārī munīśvara bhayaharā |
Bud’dhi kriyā tapa vikriyauṣadhi sahita r̥ṣivara hitakarā ||4||


ज्योतिषी व्यन्तर भवनवासी, अमरगृह चैत्यालया |
मेरू कुलाचल जम्बुवृक्ष औ’, शाल्मलि इक्ष्वाकरा ||
वक्षार विजयारध सुपर्वत, कुण्डलादि गिरिवरा |
पर्वत सुनंदीश्वर मनुसोत्तर, बिम्ब आलय हितकरा ||५||

Jyōtiṣī vyantara bhavanavāsī, amaragr̥ha caityālayā |
Mērū kulācala jambuvr̥kṣa au’, śālmali ikṣvākarā ||
Vakṣāra vijayāradha suparvata, kuṇḍalādi girivarā |
Parvata sunandīśvara manusōttara, bimba ālaya hitakarā ||5||


कैलास पर्वत वृषभ की, श्री वीर की पावापुरी |
चम्पापुरी वासुपूज्य जिन की, बीस जिन सम्मेदगिरी ||
गिरनार पर्वत नेमिनाथ की, शोभती मुक्ति स्थली |
चौबीस जिन के मुक्तिस्थल, होवें सदा मंगलमयी ||६||

Kailāsa parvata vr̥ṣabha kī, śrī vīra kī pāvāpurī |
Campāpurī vāsupūjya jina kī, bīsa jina sam’mēdagirī ||
Giranāra parvata nēminātha kī, śōbhatī mukti sthalī |
Caubīsa jina kē muktisthala, hōvēṁ sadā maṅgalamayī ||6||


गर्भावतरण समय प्रभु का, जो हुआ उत्सव महा |
जन्माभिषेक समय प्रभु का, जो किया उत्सव अहा ||
परिनिष्क्रमण कैवल्यप्राप्ति, में हुआ उत्सव अहा |
कैवल्यपुर प्रवेश उत्सव, आनंद मंगल नित करा ||७||

Garbhāvataraṇa samaya prabhu kā, jō hu’ā utsava mahā |
Janmābhiṣēka samaya prabhu kā, jō kiyā utsava ahā ||
Pariniṣkramaṇa kaivalyaprāpti, mēṁ hu’ā utsava ahā |
Kaivalyapura pravēśa utsava, ānanda maṅgala nita karā ||7||


सद्धर्म के सुप्रभाव से, जिन चक्रवर्ती बलधरा |
भोगीन्द्र कृष्णादिक महा नर, जन्म लेते इस धरा ||
सद्धर्महीन मनुज नरक में, दु:ख सहते ही रहें |
स्वर्गादि सुख रमणीय पदमय, धर्म जग जन हित करे ||८||

Sad’dharma kē suprabhāva sē, jina cakravartī baladharā |
Bhōgīndra kr̥ṣṇādika mahā nara, janma lētē isa dharā ||
Sad’dharmahīna manuja naraka mēṁ, du: Kha sahatē hī rahēṁ |
Svargādi sukha ramaṇīya padamaya, dharma jaga jana hita karē ||8||

माहात्म्य : उपसंहार
Māhātmya: Upasamhāra
यह मंगलाष्टक सम्पत्ति, सौभाग्यदायी जिनेन्द्र का |
तीर्थर्करों के पंच कल्याणक, महोत्सव में सदा ||
प्रत्यूष बेला में जो पढ़ते, और सुनते हैं नरा |
वे सुजन चउ पुरुषार्थ शोभित, सुलभ हो मुक्तिवरा ||
Yaha maṅgalāṣṭaka sampatti, saubhāgyadāyī jinēndra kā |
Tīrtharkarōṁ kē pan̄ca kalyāṇaka, mahōtsava mēṁ sadā ||
Pratyūṣa bēlā mēṁ jō paṛhatē, aura sunatē haiṁ narā |
Vē sujana ca’u puruṣārtha śōbhita, sulabha hō muktivarā ||

******

अथ श्री मंगलाष्टक स्तोत्रम् Ath Śrī Maṅgalāṣṭaka Stōtram

(शार्दूलविक्रीड़ित छन्द)
(Śārdūlavikrīṛita chanda)

श्री पंचपरमेष्ठी वंदन
अरिहन्तो-भगवन्त इन्द्रमहिता: सिद्धाश्च सिद्धीश्वरा:,
आचार्या: जिनशासनोन्नतिकरा: पूज्या उपाध्यायका: |
श्रीसिद्धान्त-सुपाठका: मुनिवरा: रत्नत्रयाराधका:,
पंचैते परमेष्ठिन: प्रतिदिनं कुर्वन्तु ते मंगलम् ||

Shri Panchparmeshthi Vandan
Arihantō-bhagavanta indramahitā: Sid’dhāśca sid’dhīśvarā:,
Ācāryā: Jinaśāsanōnnatikarā: pūjyā upādhyāyakā: |
Śrīsid’dhānta-supāṭhakā: munivarā: ratnatrayārādhakā:,
Pan̄caitē paramēṣṭhina: pratidinaṁ kurvantu tē maṅgalam ||

अर्थ:- इन्द्रों द्वारा जिनकी पूजा की गई, ऐसे अरिहन्त भगवान्, सिद्ध-पद के स्वामी सिद्ध भगवान्, जिनशासन को समुन्नत करनेवाले आचार्य, जैन-सिद्धांत को सुव्यवस्थित पढ़ानेवाले उपाध्याय, रत्नत्रय के आराधक साधु, ये पाँचों परमेष्ठी प्रतिदिन मंगल करें।
Artha:- Indrōṁ dvārā jinakī pūjā kī gayi, aisē Arihanta bhagavān, Sid’dha-pada kē svāmī Sid’dha bhagavān, jinaśāsana kō samunnata karanēvālē ācārya, jaina-sid’dhānta kō suvyavasthita paṛhānēvālē upādhyāya, ratnatraya kē ārādhaka sādhu, yē pām̐cōṁ paramēṣṭhī pratidina maṅgala karēṁ |

श्रीमन्नम्र – सुरासुरेन्द्र – मुकुट – प्रद्योत – रत्नप्रभा-
भास्वत्पाद – नखेन्दव: प्रवचनाम्भोधीन्दव: स्थायिन:|
ये सर्वे जिन-सिद्ध-सूर्यनुगतास्ते पाठका: साधव:,
स्तुत्या योगीजनैश्च पंचगुरव: कुर्वन्तु ते मंगलम् ||१||

Śrīmannamra-surāsurēndra-mukuṭa-pradyōta-ratnaprabhā-
Bhāsvatpāda-nakhēndava: pravacanāmbhōdhīndava: sthāyina: |
Yē sarvē jina-sid’dha-sūryanugatāstē pāṭhakā: sādhava:
Stutyā yōgījanaiśca pan̄cagurava: kurvantu tē maṅgalam ||1||

अर्थ:- शोभायुक्त और नमस्कार करते हुए देवेन्द्रों और असुरेन्द्रों के मुकुटों के चमकदार रत्नों की कान्ति से जिनके श्रीचरणों के नखरूपी चन्द्रमा की ज्योति स्फुरायमान हो रही है, जो प्रवचनरूप सागर के लिए स्थायी चन्द्रमा हैं एवं योगीजन जिनकी स्तुति करते रहते हैं, ऐसे पाँचों परमेष्ठी मंगल करें।
Artha:– Śōbhāyukta aura namaskāra karatē hu’ē dēvēndrōṁ aura asurēndrōṁ kē mukuṭōṁ kē camakadāra ratnōṁ kī kānti sē jinakē śrīcaraṇōṁ kē nakharūpī candramā kī jyōti sphurāyamāna hō rahī hai, jō pravacanarūpa sāgara kē li’ē sthāyī candramā haiṁ ēvaṁ yōgījana jinakī stuti karatē rahatē haiṁ, aisē pām̐cōṁ paramēṣṭhī Maṅgala karēṁ |

सम्यग्दर्शन – बोध – वृत्तममलं रत्नत्रयं पावनं,
मुक्तिश्री – नगराधिनाथ – जिनपत्युक्तोऽपवर्गप्रद:|
धर्म-सूक्तिसुधा च चैत्यमखिलं चैत्यालयं श्रयालयं,
प्रोक्तं च त्रिविधं चतुर्विधममी कुर्वन्तु ते मंगलम् ||२||

Samyagdarśana–bōdha-vr̥ttamamalaṁ ratnatrayaṁ pāvanaṁ,
Muktiśrī-nagarādhinātha-jinapatyuktō̕pavargaprada: |
Dharma-sūktisudhā ca caityamakhilaṁ caityālayaṁ śrayālayaṁ,
Prōktaṁ ca trividhaṁ caturvidhamamī kurvantu tē maṅgalam ||2||

अर्थ:- निर्मल सम्यग्दर्शन, सम्यग्ज्ञान और सम्यक्चारित्र -ये पवित्र रत्नत्रय हैं। श्रीसम्पन्न मुक्तिनगर के स्वामी भगवान जिनदेव ने इसे ‘अपवर्ग (मोक्ष) को देनेवाला’ कहा है। इस त्रयी के साथ धर्मसूक्ति रूपी अमृत (जिनागम), समस्त जिन-प्रतिमा और लक्ष्मी का आकारभूत जिनालय मिलकर चार प्रकार के धर्म कहे गये हैं; वे मंगल करें।
Artha:– Nirmala Samyagdarśana, Samyagjñāna aur Samyakcāritra – yē pavitra ratnatraya haiṁ. Śrīsampanna muktinagara kē svāmī bhagavān jinadēva nē isē apavarga (mōkṣa) kō dēnēvālā’ kahā hai. Isa trayī kē sātha dharmasūkti rupī amr̥ta (jināgama), samasta jina-pratimā aur lakṣmī kā ākārabhūta jinālaya milakar cār prakār kē dharma kahē gayē haiṁ; vē maṅgala karēn |

नाभेयादि जिनाधिपास्त्रिभुवन ख्याताश्चतुर्विंशति:,
श्रीमन्तो भरतेश्वर – प्रभृतयो ये चक्रिणो द्वादश |
ये विष्णु – प्रतिविष्णु – लांगलधरा: सप्तोत्तरा विंशति:,
त्रैकाल्ये प्रथितास्त्रिषष्टिपुरुषा: कुर्वन्तु ते मंगलम् ||३||

Nābhēyādi jinādhipāstribhuvana khyātāścaturvinśati:,
Śrīmantō bharatēśvara – prabhr̥tayō yē cakriṇō dvādaśa |
Yē viṣṇu – prativiṣṇu – lāṅgaladharā: Saptōttarā vinśati:,
Traikālyē prathitāstriṣaṣṭipuruṣāh kurvantu tē maṅgalam ||3||

अर्थ:- तीनों लोकों में विख्यात और बाह्य तथा अभ्यन्तर लक्ष्मी से संपन्न ऋषभनाथ भगवान् आदि २४ तीर्थंकर, श्रीमान् भरतेश्वर आदि १२ चक्रवर्ती, ९ नारायण, ९ प्रतिनारायण और ९ बलभद्र – ये ६३ शलाका-पुरुष मंगल करें।
Artha:- Tīnōṁ lōkōṁ mēṁ vikhyāt aur bāhya tathā abhyantar lakṣmī sē sampanna Rṣabhanātha bhagavān ādi 24 tītharkara, śrīmān Bharatēśvara ādi 12 Cakravartī, 9 Nārāyaṇa, 9 Pratinārāyaṇa aur 9 Balabhadra – yē 63 Shalākā-puruṣh maṅgala karēṁ I

ये सर्वोषधऋद्धय: सुतपसो वृद्धिंगता: पञ्च ये,
ये चाष्टांग – महानिमित्त – कुशला येऽष्टौ-विधाश्चारणा:|
पञ्चज्ञानधरास्त्रयोऽपि बलिनो ये बुद्धि – ऋद्धीश्वरा:,
सप्तैते सकलार्चिता गणभृत: कुर्वन्तु ते मंगलम् ||४||

Yē sarvōṣadha’r̥d’dhaya: Sutapasō vr̥d’dhiṅgatā: Pañca yē,
Yē cāṣṭāṅga – mahānimitta – kuśalā yē̕ṣṭau-vidhāścāraṇā: |
Pañcajñānadharāstryō̕pi balinō yē bud’dhi – r̥d’dhīśvarā:,
Saptaitē sakalārcitā gaṇabhr̥ta: Kurvantu tē maṅgalam ||4||

अर्थ:- सभी औषधि ऋद्धिधारी, उत्तम तप से वृद्धिगत पाँच अष्टांग महानिमित्तज्ञानी, आठ प्रकार की चारण ऋद्धियों के धारी, पाँच प्रकार की ज्ञान ऋद्धियों के धारी, तीन प्रकार की बल ऋद्धियों के धारी, बुद्धि ऋद्धिधारी – ऐसे सातों प्रकारों के जगत्-पूज्य गणनायक मुनिवर मंगल करें।
Artha:- Sabhī auṣadhi r̥d’dhidhārī, uttama tapa sē vr̥d’dhigata paanch aṣṭāṅga mahānimittajñānī, āṭha prakār kī cāraṇa r̥d’dhiyōṁ kē dhārī, paanch prakār kī jñāna r̥d’dhiyōṁ kē dhārī, tīna prakār kī bal r̥d’dhiyōṁ kē dhārī, bud’dhi r̥d’dhidhārī – aisē sātōṁ prakārōṁ kē jagat-pūjya Gaṇanāyaka munivara maṅgala karēṁ I

ज्योतिर्व्यन्तर – भावनामरगृहे मेरौ कुलाद्रौ तथा ,
जम्बू-शाल्मलि – चैत्य – शाखिषु तथा वक्षार रूप्याद्रिषु |
इष्वाकारगिरौ च कुण्डलनगे द्वीपे च नन्दीश्वरे,
शैले ये मनुजोत्तरे जिनगृहा: कुर्वन्तु ते मंगलम् ||५||

Jyōtirvyantara – bhāvanāmaragr̥hē mērau kulādrau stithā,
Jambū-śālmali – caitya – śākhiṣu tathā vakṣāra-rūpyādriṣu |
Iṣvākāragirau ca kuṇḍalanagē dvīpē ca nandīśvarē,
Śailē yē manujōttarē jinagr̥hā: Kurvantu tē maṅgalam ||5||

अर्थ:– ज्योतिष, व्यंतर, भवनवासी और वैमानिकों के आवासों के, मेरुओं, कुलाचलों, जम्बू वृक्षों और शाल्मलि वृक्षों, वक्षारों, विजयार्ध पर्वतों, इक्ष्वाकार पर्वतों, कुंडलवर (तथा रुचिकवर), नंदीश्वर द्वीप, और मानुषोत्तर पर्वत के सभी अकृत्रिम जिनालय मंगल करें।
Artha:- Jyōtiṣh, Vyantar, Bhavanavāsī aur Vaimānik devon kē āvāsōṁ kē, mēru’ōṁ, kulācalōṁ, jambū vr̥kṣōṁ aur śālmali vr̥kṣōṁ, vakṣārōṁ, vijayārdha parvatōṁ, ikṣvākāra parvatōṁ, kuṇḍalavara (tathā rucikavara), nandīśvara dvīpa, aur mānuṣōttara parvaton kē sabhī akr̥trima jinālaya maṅgala karēṁ

कैलासे वृषभस्य निर्वृतिमही वीरस्य पावापुरे,
चम्पायां वसुपूज्यसज्जिनपते: सम्मेदशैलेऽर्हताम् |
शेषाणामपि चोर्जयन्तशिखरे नेमीश्वरस्यार्हतो,
निर्वाणावनय: प्रसिद्धविभवा: कुर्वन्तु ते मंगलम् ||६||

Kailāsē vr̥ṣabhasya nirvr̥timahī vīrasya pāvāpurē,
Campāyāṁ vasupūjyasajjinapatē: Sam’mēdaśailē̕r’hatām |
Śēṣāṇāmapi cōrjayantaśikharē nēmīśvarasyār’hatō,
Nirvāṇāvanaya: Prasid’dhavibhavā: Kurvantu tē maṅgalam ||6||

अर्थ:- भगवान् ऋषभदेव की निर्वाणभूमि कैलासपर्वत, महावीर स्वामी की पावापुरी, वासुपूज्य स्वामी (राजा वसुपूज्य के पुत्र) की चम्पापुरी, नेमिनाथ स्वामी की ऊर्जयन्त पर्वत-शिखर, और शेष बीस तीर्थंकरों की श्री सम्मेदशिखर पर्वत, जिनके अतिशय और वैभव विख्यात हैं – ये सभी निर्वाण-भूमियाँ मंगल करें।
Artha:- Bhagavān Rṣabhadēva kī nirvāṇabhūmi Kailāsa parvata, Mahāvīra svāmī kī Pāvāpurī, Vāsupūjya svāmī (rājā Vasupūjya kē putra) kī Campāpurī, Nēminātha svāmī kī Urjayanta parvata-śikhara, aura śēṣh bees tīrthaṅkarōṁ kī Srī Sam’mēdaśikhara parvata, jinakē atiśaya aur vaibhava vikhyāta haiṁ – yē Sabhī nirvāṇa-bhūmiyām̐ maṅgala karēṁ.

यो गर्भावतरोत्सवो भगवतां यो जन्माभिषेकोत्सवो,
यो जात: परिनिष्क्रमेण विभवो य: केवलज्ञानभाक् |
य: कैवल्यपुर – प्रवेश – महिमा संपादित: स्वर्गिभि:,
कल्याणानि च तानि पंच सततं कुर्वन्तु ते मंगलम् ||७||

Yō Garbhāvatarōtsavō bhagavatāṁ yo Janmābhiṣēkōtsavō,
Yō jāta: Pariniṣkramēṇa vibhavō ya: Kēvalajñānabhāk |
Ya: Kaivalyapur – pravēśa – mahimā sampādita: Svargibhi:,
Kalyāṇāni ca tāni pan̄ca satataṁ kurvantu tē maṅgalam ||7||

अर्थ:– तीर्थंकर भगवंतों के गर्भ-कल्याणक, जन्म-कल्याणक, दीक्षा-कल्याणक, केवलज्ञान-कल्याणक और कैवल्यपुर-प्रवेश (निर्वाण) कल्याणक के देवों द्वारा सम्पादित महोत्सव सर्वदा मांगलिक रहें।
Artha:- Tīrthaṅkara bhagavantōṁ kē garbha-kalyāṇaka, janma-kalyāṇaka, dīkṣā-kalyāṇaka, kēvalajñāna-kalyāṇaka aur kaivalyapura-pravēśa (nirvāṇa) kalyāṇaka kē dēvōṁ dvārā sampādita mahōtsava sarvadā māṅgalika rahēṁ |

सर्पोहार-लता भवति असिलता, सत्पुष्पदामायते,
सम्पद्येत रसायनं विषमपि प्रीतिं विधत्ते रिपु:|
देवा: यान्ति वशं प्रसन्नमनस: किं वा बहु ब्रूमहे,
धर्मादेव नभोऽपि वर्षति नगै: कुर्वन्तु ते मंगलम् ||८||

Sarpō hāra latā bhavati asilatā satpuṣpadāmāyatē,
Sampadyēta rasāyanaṁ viṣamapi prītiṁ vidhattē ripu |
Dēvā: Yānti vaśaṁ prasannamanasa: Kiṁ vā bahu brūmahē,
Dharmādēva nabhō̕pi varṣati nagai: Kurvantu tē maṅgalam ||8||

अर्थ:- धर्म के प्रभाव से सर्प माला बन जाता है, तलवार फूलों के समान कोमल बन जाती है, विष अमृत बन जाता है, शत्रु प्रेम करनेवाला मित्र बन जाता है और देवता प्रसन्न मन से धर्मात्मा के वश में हो जाते हैं। अधिक क्या कहें, धर्म से ही आकाश से रत्नों की वर्षा होने लगती है। वही धर्म कल्याण करे।
Artha:- Dharma kē prabhāva sē sarpa mālā ban jātā hai, talavāra phūlōṁ kē samāna kōmala ban jātī hai, viṣh amr̥ta ban jātā hai, śatru prēm karanē vālā mitra ban jātā hai aur dēvatā prasanna mana sē dharmātmā kē vaśa mēṁ hō jātē haiṁ. Adhik kyā kahēṁ, dharma sē hī ākāśa sē ratnōṁ kī varṣā hōnē lagatī hai. Vahī dharma kalyāṇa karē.

स्तोत्र-माहात्म्य
Stōtra-Māhātmya
इत्थं श्रीजिन-मंगलाष्टकमिदं सौभाग्य-सम्पत्प्रदं,
कल्याणेषु महोत्सवेषु सुधियस्तीर्थंकराणामुष:|
ये श्रृण्वन्ति पठन्ति तैश्च सुजनै: धर्मार्थ-कामान्विता:,
लक्ष्मीराश्रयते व्यपाय-रहिता निर्वाण-लक्ष्मीरपि ||

It’thaṁ śrījina-maṅgalāṣṭakamidaṁ saubhāgya-sampatpradaṁ,
Kalyāṇēṣu mahōtsavēṣu sudhiyastīrthaṅkarāṇāmuṣa: |
Yē śrr̥ṇvanti paṭhanti taiśca sujanai:dharmārtha-kāmānvitā:,
Lakṣmīrāśrayatē vyapāya-rahitā nirvāṇa-lakṣmīrapi ||

अर्थ:- सौभाग्य-सम्पदा को प्रदान करनेवाले इस श्री जिनेन्द्र-मंगलाष्टक को जो सुधी तीर्थंकरों के पंच-कल्याणक महोत्सवों में (तथा प्रभातकाल में) भावपूर्वक सुनते और पढ़ते हैं, वे सज्जन धर्म, अर्थ और काम से समन्वित लक्ष्मी के आश्रय बनते हैं और पश्चात् अविनश्वर मुक्तिलक्ष्मी भी प्राप्त करते हैं।
Artha:- Saubhāgya-sampadā kō pradān karanēvālē isa śrī jinēndra-maṅgalāṣṭaka kō jō sudhī tīrthaṅkarōṁ kē pan̄ca-kalyāṇaka mahōtsavōṁ mēṁ (tathā prabhāt kāla mēṁ) bhāvapūrvaka sunatē aur paṛhatē haiṁ, vē sajjana dharma, artha aur kām sē samanvita lakṣmī kē āśraya banatē haiṁ aura Paścāt avinaśvar muktilakṣmī bhī prāpta karatē haiṁ.
* * * * *

कृत्रिम-अकृत्रिम चैत्य-चैत्यालयों की अर्चना Kr̥trima-Akr̥trima Caitya-Caityālayōṁ Kī Arcanā

pdf Audio pdf PDF


कृत्याकृत्रिम-चारु-चैत्य-निलयान् नित्यं त्रिलोकी-गतान् |
वंदे भावन-व्यंतर-द्युतिवरान् स्वर्गामरावासगान् ||
सद्गंधाक्षत-पुष्प-दाम-चरुकै: सद्दीपधूपै: फलैर् |
नीराद्यैश्च यजे प्रणम्य शिरसा दुष्कर्मणां शांतये ||१||

ॐ ह्रीं श्रीत्रिलोक संबंधी कृत्रिमाकृत्रिमचैत्य-चैत्यालयेभ्य: अर्घ्यं निर्वपामीति स्वाहा।
Kr̥tyākr̥trima-cāru-caitya-nilayān nityaṁ trilōkī-gatān |
Vandē bhāvana-vyantara-dyutivarān svargāmarāvāsagān ||
Sadgandhākṣata-puṣpa-dāma-carukai: Saddīpadhūpai: phalair |
Nīrādyaiśca yajē praṇamya śirasā duṣkarmaṇāṁ śāntayē ||1||

Om hrīṁ śrī trilōka sambandhī kr̥trimākr̥trima-caitya-caityālayēbhya: arghyaṁ nirvapamiti svāhā|
अर्थतीनों लोकों के कृत्रिम (मनुष्य-कृत व देव-कृत) अकृत्रिम (अनादिऽनिधन जो किसी के द्वारा बनाये नहीं हैं), भवनवासी, व्यंतर, ज्योतिष, कल्पवासी देव जिनकी नित्य वन्दना करते हैं, ऐसे सुन्दर जिन-चैत्य (प्रतिमाजी) व चैत्यालयों (मंदिरजी) को दुष्कर्मों की शांति हेतु शिर नवाकर पवित्र जल, गन्ध, अक्षत, पुष्प, नैवेद्य, दीप, धूप तथा फलों से पूजा करता हूँ।
Arthatīnōṁ lōkōṁ kē kr̥trima (manuṣya-kr̥ta va dēva-kr̥ta) va akr̥trima (anādi̕niadhana- jō kisī kē dvārā banāyē nahīṁ haiṁ), bhavanavāsī, vyantara, jyōtiṣa, kalpavāsī dēva jinakī nitya vandanā karatē haiṁ, aisē sundara jina-caitya (pratimājī) va caityālayōṁ (mandirajī) kō duṣkarmōṁ kī śānti hētu śira navā kara pavitra jala, gandha, akṣata, puṣpa, naivēdya, dīpa, dhūpa tathā phalōṁ sē pūjā karatā hūm̐.

वर्षेषु वर्षान्तर-पर्वतेषु नंदीश्वरे यानि च मंदरेषु |
यावंति चैत्यायतनानि लोके सर्वाणि वंदे जिनपुंगवानाम् ||२||

Varṣēṣu varṣāntara-parvatēṣu nandīśvarē yāni ca mandarēṣu |
yāvanti caityāyatanāni lōkē sarvāṇi vandē jinapuṅgavānām ||2||

अर्थजम्बू, धातकी, पुष्करार्द्ध, नन्दीश्वर आदि सभी द्वीपों के भरत आदि क्षेत्रों,हिमवन आदि समस्त पर्वत, कुलाचल आदि के चैत्यालयों में स्थित समस्त जिनबिम्बों की वंदना करता हूँ।
Arthajambū, dhātakī, puṣkarārd’dha, nandīśvara ādi sabhī dvīpōṁ kē bharata ādi kṣētrōṁ, himavana ādi samasta parvata, kulācala ādi kē caityālayōṁ mēṁ sthita samasta jinabimbōṁ kī vandanā karatā hūm̐ |

अवनि – तल – गतानां कृत्रिमाकृत्रिमाणाम् |
वन – भवन – गतानां दिव्य – वैमानिकानाम् ||
इह मनुज-कृतानां देवराजार्चितानाम् |
जिनवर – निलयानां भावतोऽहं स्मरामि ||३||

Avani – tala – gatānāṁ, kr̥trimākr̥trimāṇām |
Vana-bhavana-gatānāṁ, divya, vaimānikānām ||
Iha manuja-kr̥tānāṁ dēvarājārcitānām |
Jinavara – nilayānāṁ bhāvatō̕haṁ smarāmi ||3||

अर्थपृथ्वी के नीचे (पाताल में) व्यन्तर व भवनवासी आदि देवों के भवनों में, ज्योतिष एवं कल्पवासी देवों के दिव्यविमानों में स्थित कृत्रिम और अकृत्रिम चैत्यालयों तथा यहाँ मनुष्य-निर्मित, इन्द्रों द्वारा पूजित जिन-चैत्यालयों का भावों से स्मरण करता हूँ।
Arthapr̥thvī kē nīcē (pātāla mēṁ) vyantara va bhavanavāsī dēvōṁ kē bhavanōṁ mēṁ, jyōtiṣa ēvaṁ kalpavāsī dēvōṁ kē vimānōṁ mēṁ sthita kr̥trima aura akr̥trima caityālayōṁ tathā yahām̐ manuṣya-nirmita, indrōṁ dvārā pūjita jina-caityālayōṁ kā bhāvōṁ sē smaraṇa karatā hūm̐.


जंबू-धातकि-पुष्करार्द्ध-वसुधा क्षेत्रत्रये ये भवा: |
चन्द्रांभोज-शिखंडिकण्ठ-कनक-प्रावृङ-घनाभा जिना: ||
सम्यग्ज्ञान-चरित्र-लक्षण-धरा दग्धाष्टकर्मेन्धना: |
भूतानागत-वर्तमान-समये तेभ्यो जिनेभ्यो नम: ||४||

Jambū-dhātaki-puṣkarārd’dha-vasudhā kṣētratrayē yē bhavā: |
Candrāmbhōja-śikhaṇḍikaṇṭha-kanaka-prāvr̥ṅa-ghanābhā jinā ||
Samyagjñāna-caritra-lakṣaṇa-dharā dagdhāṣṭakarmēndhanā: |
Bhūtānāgata-vartamāna-samayē tēbhyō jinēbhyō nama ||4||

अर्थ- जम्बू, धातकी और पुष्करार्द्ध इन अढ़ाई द्वीपों के भरत, ऐरावत और विदेह तीनों प्रकार के क्षेत्रों में, चन्द्रमा के समान श्वेत, कमल के समान लाल, मोर के कंठ के समान नीले, स्वर्ण के समान पीले, पन्ना के समान हरे, और मेघ के समान कृष्णवर्ण वाले, सम्यग्ज्ञान, सम्यग्दर्शन और सम्यक्चारित्र के धारी और अष्टकर्मरूपी ईंधन को जला चुके भूत, भविष्य और वर्तमानकालीन जितने तीर्थंकर हैं, उन सबको नमस्कार है।
Arthajambū, dhātakī aura puṣkarārd’dha -ina aṛhār’i dvīpōṁ kē bharata, airāvata aura vidēha- tīnōṁ prakāra kē kṣētrōṁ mēṁ, candramā kē samāna śvēta, kamala kē samāna lāla, mōra kē kaṇṭha kē samāna nīlē, svarṇa kē samāna pīlē, pannā kē samāna harē, aura mēgha kē samāna kr̥ṣṇavarṇa vālē, samyagjñāna, samyagdarśana aura samyakcāritra kē dhārī aura aṣṭakarmarūpī īndhana kō jalā cukē bhūta, bhaviṣya aura vartamāna-kālīna jitanē tīrthaṅkara haiṁ, una sabakō namaskāra hai |


श्रीमन्मेरौ कुलाद्रौ रजत-गिरिवरे शाल्मलौ जंबूवृक्षे |
वक्षारे चैत्यवृक्षे रतिकर-रुचके कुंडले मानुषांके ||
इष्वाकारेऽञ्जनाद्रौ दधिमुख-शिखरे व्यन्तरे स्वर्गलोके |
ज्योतिर्लोकेऽभिवंदे भवन-महितले यानि चैत्यालयानि ||५||

Śrīmanmērau kulādrau rajata-girivarē śālmalou jambūvr̥kṣē |
Vakṣārē caityavr̥kṣē ratikara-rucikē kuṇḍalē mānuṣāṅkē ||
Iṣvākārē̕ñjanādrou dadhimukha-śikharē vyantarē svargalōkē |
Jyōtirlōkē̕bhivandē bhavana-mahitalē yāni caityālayāni ||5||

अर्थशोभासंयुक्त सुमेरु पर्वतों पर, कुलाचलों पर, विजयार्द्ध पर्वतों पर, शाल्मली और जम्बूवृक्ष पर, वक्षार पर्वतों पर, चैत्यवृक्षों पर, रतिकर पर्वतों पर, रुचिकगिर पर्वत पर, कुण्डलगिर पर्वत पर, मानुषोत्तर पर्वत पर, इष्वाकार पर्वतों पर, अंजनगिर पर्वतों पर, दधिमुख पर्वतों पर, व्यन्तर, वैमानिक, ज्योतिष, भवनवासी लोकों में, पृथ्वी के नीचे (अधोलोक में) जितने चैत्यालय हैं, उन सबको नमस्कार करता हूँ।
Arthaśōbhā-sanyukta sumēru parvatōṁ para, kulācalōṁ para, vijayārd’dha parvatōṁ para, śālmalī aura jambūvr̥kṣa para, vakṣāra parvatōṁ para, caityavr̥kṣōṁ para, ratikara parvatōṁ para, rucikagira parvata para, kuṇḍalagira parvata para, mānuṣōttara parvata para, iṣvākāra parvatōṁ para, an̄janagiri parvatōṁ para, dadhimukha parvatōṁ para, vyantara, vaimānika, jyōtiṣa, bhavanavāsī lōkōṁ mēṁ, pr̥thvī kē nīcē (adhōlōka mēṁ) jitanē caityālaya haiṁ, una sabakō namaskāra karatā hūm̐.

द्वौ कुंदेंदु-तुषार-हार-धवलौ द्वाविंद्रनील-प्रभौ |
द्वौ बंधूक-सम-प्रभौ जिनवृषौ द्वौ च प्रियंगुप्रभौ ||
शेषा: षोडश जन्म-मृत्यु-रहिता: संतप्त-हेम-प्रभा: |
ते संज्ञान-दिवाकरा: सुरनुता: सिद्धिं प्रयच्छंतु न: ||६||

ॐ ह्रीं श्री कृत्रिमाकृत्रिमचैत्यालयसम्बन्धि चतुर्विंशति जिनबिम्बेभ्योऽर्घ्यं निर्वपामीति स्वाहा।२।
Dvou kundēndu-tuṣāra-hāra-dhavalou dvāvindranīla-prabhou |
Dvou bandhūka-sama-prabhou jinavr̥ṣou dvou ca priyaṅguprabhou ||
Śēṣā: Ṣōḍaśa janma-mr̥tyu-rahitā: Santapta-hēma-prabhā: |
Tē san̄jñāna-divākarā: Suranutā: Sid’dhiṁ prayacchantu na: ||6||

Ōṁ hrīṁ śrī kr̥trimākr̥trima-caityālaya-sambandhi caturvinśati jinabimbēbhyō̕rghyaṁ nirvapāmīti svāhā |2|
अर्थदो (चंद्रप्रभ, पुष्पदंत) कुंद पुष्प, चन्द्रमा, बर्फ जैसे हीरों के हार के समान श्वेतवर्ण के, दो (मुनिसुव्रतनाथ, नेमिनाथ) इन्द्रनील वर्ण के, दो (पद्मप्रभ, वासुपूज्य) बन्धूकपुष्प के समान लाल, एवं दो (सुपार्श्वनाथ, पार्श्वनाथ) प्रियंगु मणि (पन्ना) के समान हरितवर्ण, एवं तपे हुए स्वर्ण के समान वर्णवाले शेष सोलह; ऐसे जन्ममरण से रहित, सद्ज्ञानसूर्य, देववन्दित (चौबीसों) तीर्थंकर हमें मुक्ति प्रदान करें।
ArthaDō (candraprabha, puṣpadanta) kunda puṣpa, candramā, barpha jaisē hīrōṁ kē hāra kē samāna śvētavarṇa kē, dō (munisuvratanātha, nēminātha) indranīla varṇa kē, dō (padmaprabha, vāsupūjya) bandhūkapuṣpa kē samāna lāla, ēvaṁ dō (supārśvanātha, pārśvanātha) priyaṅgu maṇi (pannā) kē samāna haritavarṇa, ēvaṁ tapē hu’ē svarṇa kē samāna varṇavālē śēṣa sōlaha; aisē janmamaraṇa sē rahita, sadjñāna-sūrya, dēva-vandita (caubīsōṁ) tīrthaṅkara hamēṁ mukti pradāna karēṁ ||

***A***

विद्यमान बीस तीर्थंकर पूजा Vidyamāna Bīsa Tīrthaṅkara Pūjā

कवि श्री द्यानतराय
Kavi Śrī Dyānatarāya

pdf Audio pdf PDF

(पूजन विधि निर्देश)
(Poojan Procedure Guide)

द्वीप अढ़ाई मेरु पन, सब तीर्थंकर बीस |
तिन सबकी पूजा करूँ, मन-वच-तन धरि शीस ||

ॐ ह्रीं श्री विद्यमान विंशति तीर्थंकरा:! अत्र अवतर अवतर संवौषट्! (इति आहवाननम्)
ॐ ह्रीं श्री विद्यमान विंशति तीर्थंकरा:! अत्र तिष्ठ! तिष्ठ! ठ:! ठ:! (इति स्थापनम्)
ॐ ह्रीं श्री विद्यमान विंशति तीर्थंकरा:! अत्र मम सन्निहितो भव भव वषट्! (इति सन्निधिकरणम्)

Dvīpa aṛhār’i mēru pana, saba tīrthaṅkara bīsa|
Tina sabakī pūjā karūm̐, mana-vaca-tana dhari śīsa||

Ōṁ hrīṁ śrī vidyamāna vinśati tīrthaṅkarā:! Atra avatara avatara sanvauṣaṭ! (Iti Āhavānanam)
Ōṁ hrīṁ śrī vidyamāna vinśati tīrthaṅkarā:! Atra tiṣṭha! tiṣṭha! tha:! tha:! (Iti Sthāpanam)
Ōṁ hrīṁ śrī vidyamāna vinśati tīrthaṅkarā:! Atra mama sannihitō bhava bhava vaṣaṭ! (Iti Sannidhikaraṇam)

अथाष्टक
athāṣṭaka

इन्द्र-फणीन्द्र-नरेन्द्र-वंद्य पद-निर्मल धारी,
शोभनीक संसार सार-गुण हैं अविकारी |
क्षीरोदधि-सम नीर सों (हो) पूजौं तृषा-निवार,
सीमंधर जिन आदि दे बीस विदेह-मँझार |
श्री जिनराज हो, भव-तारणतरण जहाज, श्री महाराज हो ||

ॐ ह्रीं श्री विद्यमान-विंशति-तीर्थंकरेभ्य: जन्म-जरा-मृत्यु विनाशनाय जलं निर्वपामीति स्वाहा।
Indra-phaṇīndra-narēndra-vandya pada-nirmala dhārī,
Śōbhanīka sansāra sāra-guṇa haiṁ avikārī |
Kṣīrōdadhi-sama nīra sōṁ (hō) pūjauṁ tr̥ṣā-nivāra,
Sīmandhara jina ādi dē bīsa vidēha-mam̐jhāra |
Śrī jinarāja hō, bhava-tāraṇataraṇa jahāja, Śrī maharāja hō ||

Ōṁ hrīṁ śrī vidyamāna-vinśati-tīrthaṅkarēbhya: Janma-jarā-mr̥tyu vināśanāya jalaṁ nirvapāmīti svāhā|

(इस पूजा में बीस पुञ्ज करना हो, तो प्रत्येक द्रव्य चढ़ाते समय मंत्र इस भांति बोलना चाहिए)
(Isa pūjā mēṁ bīsa puñja karanā hō, tō pratyēka dravya caṛhātē samaya mantra isa bhānti bōlanā cāhi’ē)

ॐ ह्रीं श्री सीमंधर-युगमंधर-बाहु-सुबाहु-संजात-स्वयंप्रभ-ऋषभानन-अनन्तवीर्य-सूर्यप्रभ-विशालकीर्ति-वज्रधर-चन्द्रानन-भद्रबाहु-भुजंगम-ईश्वर-नेमिप्रभ-वीरसेन-महाभद्र-देवयश-अजितवीर्य इति विदेह क्षेत्रे विद्यमान-विंशति-तीर्थंकरेभ्यो जन्म-जरा-मृत्यु-विनाशनाय जलं निर्वपामीति स्वाहा |१|
ōṁ hrīṁ śrī sīmandhara-yugamandhara-bāhu-subāhu-san̄jāta-svayamprabha-r̥ṣabhānana-anantavīrya-sūryaprabha- viśālakīrti-vajradhara-candrānana-bhadrabāhu-bhujaṅgama-r’iśvara-nēmiprabha-vīrasēna-mahābhadra-dēvayaśa-ajitavīrya iti vidēha kṣētrē vidyamāna-vinśati-tīrthaṅkarēbhyō janma-jarā-mr̥tyu-vināśanāya jalaṁ nirvapāmīti svāhā |1|


तीन लोक के जीव पाप-आताप सताये,
तिनको साता-दाता शीतल-वचन सुहाये |
बावन-चंदनसों जजूँ (हो) भ्रमन-तपन निरवार
सीमंधर जिन आदि दे बीस विदेह-मँझार |
श्री जिनराज हो, भव-तारणतरण जहाज, श्री महाराज हो ||

ॐ ह्रीं श्री विद्यमान-विंशति-तीर्थंकरेभ्य:भवताप-विनाशनाय चंदनं निर्वपामीति स्वाहा।२।
Tīna lōka kē jīva pāpa-ātāpa satāyē,
Tinakō sātā-dātā śītala-vacana suhāyē |
Bāvana-candanasōṁ jajūm̐ (hō) bhramana-tapana niravāra
Sīmandhara jina ādi dē bīsa vidēha-mam̐jhāra |
Śrī jinarāja hō, bhava-tāraṇataraṇa jahāja, Śrī maharāja hō ||

Ōṁ hrīṁ śrī vidyamāna-vinśati-tīrthaṅkarēbhya:Bhavatāpa-vināśanāya candanaṁ nirvapāmīti svāhā |2|

यह संसार अपार महासागर जिनस्वामी,
तातैं तारे बड़ी भक्ति-नौका जगनामी।
तंदुल अमल सुगंध सों (हो) पूजौं तुम गुणसार
सीमंधर जिन आदि दे बीस विदेह-मँझार |
श्री जिनराज हो, भव-तारणतरण जहाज, श्री महाराज हो ||

ॐ ह्रीं श्री विद्यमान-विंशति-तीर्थंकरेभ्य: अक्षयपद-प्राप्तये अक्षतान् निर्वपामीति स्वाहा।३।
Yaha sansāra apāra mahāsāgara jinasvāmī,
Tātaiṁ tārē baṛī bhakti-naukā jaganāmī |
Tandula amala sugandha sōṁ (hō) pūjauṁ tuma guṇasāra
Sīmandhara jina ādi dē bīsa vidēha-mam̐jhāra |
Śrī jinarāja hō, bhava-tāraṇataraṇa jahāja, Śrī maharāja hō ||

Ōṁ hrīṁ śrī vidyamāna-vinśati-tīrthaṅkarēbhya: Akṣayapada-prāptayē akṣatān nirvapāmīti svāhā |3|


भविक-सरोज-विकास, निंद्य-तम-हर रवि से हो,
जति-श्रावक-आचार, कथन को तुम ही बड़े हो |
फूल सुवास अनेक सों (हो), पूजौं मदन-प्रहार
सीमंधर जिन आदि दे बीस विदेह-मँझार |
श्री जिनराज हो, भव-तारणतरण जहाज, श्री महाराज हो ||

ॐ ह्रीं श्री विद्यमान-विंशति-तीर्थंकरेभ्य: कामबाण-विध्वंसनाय पुष्पं निर्वपामीति स्वाहा।४।
Bhavika-sarōja-vikāsa, nindya-tama-hara ravi sē hō,
Jati-śrāvaka-ācāra, kathana kō tuma hī baṛē hō |
Phūla suvāsa anēka sōṁ (hō), pūjauṁ madana-prahāra
Sīmandhara jina ādi dē bīsa vidēha-mam̐jhāra |
Śrī jinarāja hō, bhava-tāraṇataraṇa jahāja, Śrī maharāja hō ||

Ōṁ hrīṁ śrī vidyamāna-vinśati-tīrthaṅkarēbhya: Kāmabāṇa-vidhvansanāya puṣpaṁ nirvapāmīti svāhā |4|

काम-नाग-विषधाम, नाश को गरुड़ कहे हो,
छुधा महादव-ज्वाल, तास को मेघ लहे हो |
नेवज बहुघृत मिष्ट सों (हो), पूजौं भूख-विडार
सीमंधर जिन आदि दे बीस विदेह-मँझार |
श्री जिनराज हो, भव-तारणतरण जहाज, श्री महाराज हो ||

ॐ ह्रीं श्री विद्यमान-विंशति-तीर्थंकरेभ्य: क्षुधारोग-विनाशनाय नैवेद्यं निर्वपामीति स्वाहा ।५।
Kāma-nāga-viṣadhāma, nāśa kō garuṛa kahē hō,
Kshudhā mahādava-jvāla, tāsa kō mēgha lahē hō |
Nēvaja bahughr̥ta miṣṭa sōṁ (hō), pūjauṁ bhūkha-viḍāra
Sīmandhara jina ādi dē bīsa vidēha-mam̐jhāra |
Śrī jinarāja hō, bhava-tāraṇataraṇa jahāja, Śrī maharāja hō ||

Ōṁ hrīṁ śrī vidyamāna-vinśati-tīrthaṅkarēbhya: Kṣudhārōga-vināśanāya naivēdyaṁ nirvapāmīti svāhā |5|

उद्यम होन न देत, सर्व जग-माहिं भर्यो है,
मोह-महातम घोर, नाश परकाश कर्यो है |
पूजों दीप-प्रकाश सों (हो), ज्ञान-ज्योति करतार
सीमंधर जिन आदि दे बीस विदेह-मँझार |
श्री जिनराज हो, भव-तारणतरण जहाज, श्री महाराज हो ||

ॐ ह्रीं श्री विद्यमान-विंशति-तीर्थंकरेभ्य: मोहांधकार-विनाशनाय दीपं निर्वपामीति स्वाहा ।६।
Udyama hōna na dēta, sarva jaga-māhiṁ bharyō hai,
Mōha-mahātama ghōra, nāśa parakāśa karyō hai |
Pūjōṁ dīpa-prakāśa sōṁ (hō), jñāna-jyōti karatāra
Sīmandhara jina ādi dē bīsa vidēha-mam̐jhāra |
Śrī jinarāja hō, bhava-tāraṇataraṇa jahāja, Śrī maharāja hō ||

Ōṁ hrīṁ śrī vidyamāna-vinśati-tīrthaṅkarēbhya: Mōhāndhakāra-vināśanāya dīpaṁ nirvapāmīti svāhā |6|

कर्म आठ सब काठ, भार विस्तार निहारा,
ध्यान अगनि कर प्रकट, सरब कीनो निरवारा |
धूप अनूपम खेवतें (हो), दु:ख जलैं निरधार
सीमंधर जिन आदि दे बीस विदेह-मँझार |
श्री जिनराज हो, भव-तारणतरण जहाज, श्री महाराज हो ||

ॐ ह्रीं श्री विद्यमान-विंशति-तीर्थंकरेभ्य: अष्टकर्म-दहनाय धूपं निर्वपामीति स्वाहा ।७।
Karma āṭha saba kāṭha, bhāra vistāra nihārā,
Dhyāna agani kara prakaṭa, saraba kīnō niravārā |
Dhūpa anūpama khēvatēṁ (hō), du:Kha jalaiṁ niradhāra
Sīmandhara jina ādi dē bīsa vidēha-mam̐jhāra |
Śrī jinarāja hō, bhava-tāraṇataraṇa jahāja, Śrī maharāja hō ||

Ōṁ hrīṁ śrī vidyamāna-vinśati-tīrthaṅkarēbhya: Aṣṭakarma-dahanāya dhūpaṁ nirvapāmīti svāhā |7|


मिथ्यावादी दुष्ट लोभऽहंकार भरे हैं।
सब को छिन में जीत, जैन के मेरु खरे हैं |
फल अति-उत्तम सों जजौं (हो), वांछित फलदातार
सीमंधर जिन आदि दे बीस विदेह-मँझार |
श्री जिनराज हो, भव-तारणतरण जहाज, श्री महाराज हो||

ॐ ह्रीं श्री विद्यमान-विंशति-तीर्थंकरेभ्य:मोक्षफल-प्राप्तये फलं निर्वपामीति स्वाहा ।८।
Mithyāvādī duṣṭa lōbha̕haṅkāra bharē haiṁ,
Saba kō china mēṁ jīta, jaina kē mēru kharē haiṁ |
Phala ati-uttama sōṁ jajauṁ (hō), vān̄chita phaladātāra
Sīmandhara jina ādi dē bīsa vidēha-mam̐jhāra
Śrī jinarāja hō, bhava-tāraṇataraṇa jahāja, Śrī maharāja hō ||

Ōṁ hrīṁ śrī vidyamāna-vinśati-tīrthaṅkarēbhya: Mōkṣaphala-prāptayē phalaṁ nirvapāmīti svāha |8|

जल-फल आठों द्रव्य, अरघ कर प्रीति धरी है,
गणधर इन्द्रनि हू तैं, थुति पूरी न करी है |
‘द्यानत’ सेवक जानके (हो), जग तें लेहु निकार
सीमंधर जिन आदि दे बीस विदेह-मँझार |
श्री जिनराज हो, भव-तारणतरण जहाज, श्री महाराज हो ||

ॐ ह्रीं श्री विद्यमान-विंशति-तीर्थंकरेभ्य: अनर्घ्यपद-प्राप्तये अर्घ्यं निर्वपामीति स्वाहा।९।
Jala-phala āṭhōṁ dravya, aragha kara prīti dharī hai,
Gaṇadhara indrani hū taiṁ, thuti pūrī na karī hai |
‘Dyānata’ sēvaka jānakē (hō), jaga tēṁ lēhu nikāra
Sīmandhara jina ādi dē bīsa vidēha-mam̐jhāra
Śrī jinarāja hō, bhava-tāraṇataraṇa jahāja, Śrī maharāja hō ||

Ōṁ hrīṁ śrī vidyamāna-vinśati-tīrthaṅkarēbhya: Anarghyapada-prāptayē arghyaṁ nirvapāmīti svāhā |9|

जयमाला
Jayamālā

(सोरठा)
ज्ञान-सुधाकर चंद, भविक-खेत हित मेघ हो |
भ्रम-तम-भानु अमंद, तीर्थंकर बीसों नमौं ||

(sōraṭhā)
jñāna-sudhākara canda, bhavika-khēta hita mēgha hō |
Bhrama-tama-bhānu amanda, tīrthaṅkara bīsōṁ namauṁ ||

(चौपाई १६ मात्रा)
सीमंधर सीमंधर स्वामी, जुगमंधर जुगमंधर नामी |
बाहु बाहु जिन जग-जन तारे, करम सुबाहु बाहुबल धारे ||१||

(Caupār’i 16 mātrā)
Sīmandhara sīmandhara svāmī, jugamandhara jugamandhara nāmī |
Bāhu bāhu jina jaga-jana tārē, karama subāhu bāhubala dhārē ||1||


जात संजातं केवलज्ञानं, स्वयंप्रभू प्रभू स्वयं प्रधानं |
ऋषभानन ऋषि भानन तोषं, अनंतवीरज वीरजकोषं ||२||
Jāta san̄jātaṁ kēvalajñānaṁ, svayamprabhū prabhū svayaṁ pradhānaṁ |
R̥ṣabhānana r̥ṣi bhānana tōṣaṁ, anantavīraja vīrajakōṣaṁ ||2||


सौरीप्रभ सौरीगुणमालं, सुगुण विशाल विशाल दयालं |
वज्रधार भवगिरि-वज्जर हैं, चंद्रानन चंद्रानन-वर हैं ||३||
Saurīprabha saurīguṇamālaṁ, suguṇa viśāla viśāla dayālaṁ |
Vajradhāra bhavagiri-vajjara haiṁ, candrānana candrānana-vara haiṁ ||3||


भद्रबाहु भद्रनि के करता, श्रीभुजंग भुजंगम हरता |
ईश्वर सब के ईश्वर छाजैं, नेमिप्रभु जस नेमि विराजैं ||४||
Bhadrabāhu bhadrani kē karatā, śrībhujaṅga bhujaṅgama hartā |
Iśvara saba kē iśvara chājaiṁ, nēmiprabhu jasa nēmi virājaiṁ ||4||


वीरसेन वीरं जग जानै, महाभद्र महाभद्र बखानै |
नमौं जसोधर जसधरकारी, नमौं अजितवीरज बलधारी ||५||
Vīrasēna vīraṁ jaga jānai, mahābhadra mahābhadra bakhānai |
Namauṁ jasōdhara jasadharakārī, namauṁ ajitavīraja baladhārī ||5||


धनुष पाँचसौ काय विराजै, आयु कोडि पूरव सब छाजै |
समवसरण शोभित जिनराजा, भवजल-तारन-तरन-जिहाजा ||६||
Dhanuṣa pām̐casau kāya virājai, āyu kōḍi pūrava saba chājai |
Samavasaraṇa śōbhita jinarājā, bhavajala-tārana-tarana-jihājā ||6||


सम्यक्-रत्नत्रय-निधिदानी, लोकालोक-प्रकाशक ज्ञानी |
शत-इन्द्रनि कर वंदित सोहैं, सुर नर-पशु सबके मन मोहैं ||७||
Samyak-ratnatraya-nidhidānī, lōkālōka-prakāśaka jñānī |
Śata-indrani kara vandita sōhaiṁ, sura nara-paśu sabakē mana mōhaiṁ ||7||

(दोहा)
तुमको पूजे वंदना करे धन्य नर सोय |
‘द्यानत’ सरधा मन धरे, सो भी धरमी होय ||

(Dōhā)
Tumakō pūjē vandanā karē dhan’ya nara sōya |
‘Dyānata’ saradhā mana dharē, sō bhī dharamī hōya ||

ॐ ह्रीं श्री विद्यमान-विंशति-तीर्थंकरेभ्य: जयमाला-पूर्णार्घ्यं निर्वपामीति स्वाहा।
Ōṁ hrīṁ śrī vidyamāna-vinśati-tīrthaṅkarēbhya: Jayamālā-pūrṇārghyaṁ nirvapāmīti svāhā
|
* * * A* * *

तीस चौबीसी का अर्घ्य Tīsa Caubīsī kā Arghya

pdf Audio pdf PDF


द्रव्य आठों जु लीना है, अर्घ्य कर में नवीना है।
पूजतां पाप छीना है, ‘भानुमल’ जोर कीना है।।
Dravya āṭhōṁ ju līnā hai, arghya kara mēṁ navīnā hai |
Pūjatāṁ pāpa chīnā hai, ‘bhānumala’ jōra kīnā hai ||


द्वीप अढ़ार्इ सरस राजै, क्षेत्र दश ता-विषै छाजें।
सात शत बीस जिनराजै, पूजतां पाप सब भाजें।­।
Dweepa aṛhār’i sarasa rājai, kṣētra daśa tā-viṣai chājēṁ |
Sāta śata bīsa jinarājai, pūjatāṁ pāpa saba bhājēṁ ||

ॐ ह्रीं पंचभरत, पंचऐरावत, दशक्षेत्रविषयेषुत्रिंशति चतुर्विंशतीनां विंशति अधिकसप्तशत तीर्थंकरेभ्य: नम: अर्घ्यं निर्वपामीति स्वाहा |
Ōṁ hrīṁ pan̄cabharata, pan̄ca’airāvata, daśakṣētraviṣayēṣu trinśati caturvinśatīnāṁ vinśati adhikasaptaśata tīrthaṅkarēbhya: Nama: Arghyaṁ nirvapāmīti svāhā |
अथवा,
ॐ ह्रीं पाँचभरत, पाँचऐरावत, दस क्षेत्र संबंधी तीस चौबीसियों के सात सौ बीस तीर्थंकरेभ्य: नमः अर्घ्यं निर्वपामीति स्वाहा।
athavā,
ōṁ hrīṁ pām̐cabharata, pām̐ca’airāvata, dasa kṣētra sambandhī tīsa caubīsiyōṁ kē sāta sau bīsa tīrthaṅkarēbhya: Namaḥ arghyaṁ nirvapāmīti svāhā.
 
* * * A* * *
 

अथ देव-शास्त्र-गुरु पूजा Atha Dēva-Śāstra-Guru Pūjā

(कविश्री द्यानत राय जी)
(Kaviśrī Dyānata Rāya Jī)

pdf Audio pdf PDF

(पूजन विधि निर्देश)
(Poojan Procedure Guide)

(अडिल्ल छन्द)
प्रथम देव अरहंत सुश्रुत सिद्धांत जू |
गुरु निर्ग्रन्थ महन्त मुकतिपुर-पन्थ जू ||
तीन रतन जग-माँहि सो ये भवि ध्याइये |
तिनकी भक्ति-प्रसाद परमपद पाइये ||

(aḍilla chanda)
Prathama dēva arahanta suśruta sid’dhānta jū |
Guru nirgrantha mahanta mukatipura-pantha jū ||
Tīna ratana jaga-mām̐hi sō yē bhavi dhyā’iyē |
Tinakī bhakti-prasāda paramapada pā’iyē ||

(दोहा)
पूजूं पद अरिहंत के, पूजूं गुरु-पद सार |
पूजूं देवी सरस्वती, नित-प्रति अष्ट प्रकार ||

ॐ ह्रीं श्री देव-शास्त्र-गुरु-समूह! अत्र अवतर! अवतर! संवौषट्! (इति आहवाननम्)
ॐ ह्रीं श्री देव-शास्त्र-गुरु-समूह! अत्र तिष्ठ! तिष्ठ! ठ:! ठ:! ((इति स्थापनम्)
ॐ ह्रीं श्री देव-शास्त्र-गुरु-समूह! अत्र मम सन्निहितो भव भव वषट्! ((इति सन्निधिकरणम्)

(Dōhā)
Pūjōṁ pada arihanta kē, pūjōṁ guru-pada sāra |
pūjōṁ dēvī sarasvatī, nita-prati aṣṭa prakāra ||

Ōṁ hrīṁ śrī dēva-śāstra-guru-samūha! Atra avatara! avatara! sanvauṣaṭ! (Iti Āhavānanam)
Ōṁ hrīṁ śrī dēva-śāstra-guru-samūha! Atra tiṣṭha! tiṣṭha! tha:! tha:! (Iti Sthāpanam)
Ōṁ hrīṁ śrī dēva-śāstra-guru-samūha! Atra mama sannihitō bhava bhava vaṣaṭ!(Iti Sannidhikaraṇam)

(गीता छन्द)
सुरपति उरग नरनाथ तिनकरि वंदनीक सुपद-प्रभा |
अति-शोभनीक सुवरण उज्ज्वल देख छवि मोहित सभा ||
वर नीर क्षीरसमुद्र घट भरि अग्र तसु बहुविधि नचूँ |
अरिहंत श्रुत-सिद्धांत गुरु-निर्ग्रन्थ नित पूजा रचूँ ||

(gītā chanda)
Surapati uraga naranātha tinakari vandanīka supada-prabhā |
Ati-śōbhanīka suvaraṇa ujjvala dēkha chavi mōhita sabhā ||
Vara nīra kṣīrasamudra ghaṭa bhari agra tasu bahuvidhi nacūm̐ |
Arihanta śruta-sid’dhānta guru-nirgrantha nita pūjā racūm̐ ||

(दोहा)
मलिन-वस्तु हर लेत सब, जल-स्वभाव मल-छीन |
जा सों पूजूं परमपद, देव-शास्त्र-गुरु तीन ||१||

ॐ ह्रीं श्री देवशास्त्रगुरुभ्य: जन्मजरामृत्युविनाशनाय जलं निर्वपामीति स्वाहा।
(Dōhā)
Malina-vastu hara lēta saba, jala-svabhāva mala-chīna |
Jā sōṁ pūjōṁ paramapada, dēva-śāstra-guru tīna ||1||

Ōṁ hrīṁ śrī dēvaśāstragurubhya: Janmajarāmr̥tyuvināśanāya jalaṁ nirvapāmīti svāhā |

जे त्रिजग-उदर मंझार प्राणी तपत अति दुद्धर खरे |
तिन अहित-हरन सुवचन जिनके परम शीतलता भरे ||
तसु भ्रमर-लोभित घ्राण पावन सरस चंदन घिसि सचूँ |
अरिहंत श्रुत-सिद्धांत गुरु-निर्ग्रन्थ नित पूजा रचूँ ||
Jē trijaga-udara man̄jhāra prāṇī tapata ati dud’dhara kharē |
Tina ahita-harana suvacana jinakē parama śītalatā bharē ||
Tasu bhramara-lōbhita ghrāṇa pāvana sarasa candana ghisi sacūm̐ |
Arihanta śruta-sid’dhānta guru-nirgrantha nita pūjā racūm̐ ||

(दोहा)
चंदन शीतलता करे, तपत वस्तु परवीन |
जा सों पूजूं परमपद, देव-शास्त्र-गुरु तीन ||२||

ॐ ह्रीं श्री देवशास्त्रगुरुभ्य: संसार-तापविनाशनाय चंदनं निर्वपामीति स्वाहा।
(Dōhā)
Candana śītalatā karē, tapata vastu paravīna|
Jā sōṁ pūjōṁ paramapada, dēva-śāstra-guru tīna ||2||

Ōṁ hrīṁ śrī dēvaśāstragurubhya: Sansāra-tāpavināśanāya candanaṁ nirvapāmīti svāhā |

यह भवसमुद्र अपार तारण के निमित्त सुविधि ठर्इ |
अति दृढ़ परम पावन यथारथ भक्ति वर नौका सही ||
उज्ज्वल अखंडित सालि तंदुल पुंज धरि त्रय गुण जचूँ |
अरिहंत श्रुत-सिद्धांत गुरु-निर्ग्रन्थ नित पूजा रचूँ ||
Yaha bhavasamudra apāra tāraṇa kē nimitta suvidhi ṭha’i |
Ati dr̥ṛha parama pāvana yathāratha bhakti vara naukā sahī ||
Ujjvala akhaṇḍita sāli tandula pun̄ja dhari traya guṇa jacūm̐ |
Arihanta śruta-sid’dhānta guru-nirgrantha nita pūjā racūm̐ ||

(दोहा)
तंदुल सालि सुगंध अति, परम अखंडित बीन |
जा सों पूजूं परमपद, देव-शास्त्र-गुरु तीन ||३||

ॐ ह्रीं श्री देवशास्त्रगुरुभ्य अक्षयपदप्राप्तये अक्षतान् निर्वपामीति स्वाहा।
(Dōhā)
Tandula sāli sugandha ati, parama akhaṇḍita bīna|
Jā sōṁ pūjōṁ paramapada, dēva-śāstra-guru tīna ||3||

Ōṁ hrīṁ śrī dēvaśāstragurubhya Akṣayapadaprāptayē akṣatān nirvapāmīti svāhā |

जे विनयवंत सुभव्य-उर-अंबुज-प्रकाशन भान हैं |
जे एक मुख चारित्र भाषत त्रिजगमाँहिं प्रधान हैं ||
लहि कुंद-कमलादिक पहुप भव-भव कुवेदन सों बचूँ |
अरिहंत श्रुत-सिद्धांत गुरु-निर्ग्रन्थ नित पूजा रचूँ ||
Jē vinayavanta subhavya-ura-ambuja-prakāśana bhāna haiṁ |
Jē ēka mukha cāritra bhāṣata trijagamām̐hiṁ pradhāna haiṁ ||
Lahi kunda-kamalādika pahupa bhava-bhava kuvēdana sōṁ bacūm̐ |
Arihanta śruta-sid’dhānta guru-nirgrantha nita pūjā racūm̐ ||

(दोहा)
विविध भाँति परिमल सुमन, भ्रमर जास आधीन |
जा सों पूजूं परमपद, देव-शास्त्र-गुरु तीन ||४||

ॐ ह्रीं श्री देवशास्त्रगुरुभ्य: कामबाणविध्वंसनाय पुष्पं निर्वपामीति स्वाहा।
(Dōhā)
Vividha bhām̐ti parimala sumana, bhramara jāsa ādhīna |
Jā sōṁ pūjōṁ paramapada, dēva-śāstra-guru tīna ||4||

Ōṁ hrīṁ śrī dēvaśāstragurubhya: Kāmabāṇavidhvansanāya puṣpaṁ nirvapāmīti svāhā |

अतिसबल मदकंदर्प जाको क्षुधा-उरग अमान है |
दुस्सह भयानक तासु नाशन को सु-गरुड़ समान है ||
उत्तम छहों रसयुक्त नित नैवेद्य करि घृत में पचूँ |
अरिहंत श्रुत-सिद्धांत गुरु-निर्ग्रन्थ नित पूजा रचूँ ||
Atisabala madakandarpa jākō kṣudhā-uraga amāna hai |
Dus’saha bhayānaka tāsu nāśana kō su-garuṛa samāna hai ||
Uttama chahōṁ rasayukta nita naivēdya kari ghr̥ta mēṁ pacūm̐ |
Arihanta śruta-sid’dhānta guru-nirgrantha nita pūjā racūm̐ ||

(दोहा)
नानाविधि संयुक्तरस, व्यंजन सरस नवीन |
जा सों पूजूं परमपद, देव-शास्त्र-गुरु तीन ||५||

ॐ ह्रीं श्री देवशास्त्रगुरुभ्य: क्षुधारोगविनाशनाय नैवेद्यं निर्वपामीति स्वाहा।
(Dōhā)
Nānāvidhi sanyuktarasa, vyan̄jana sarasa navīna |
Jā sōṁ pūjōṁ paramapada, dēva-śāstra-guru tīna ||5||

Ōṁ hrīṁ śrī dēvaśāstragurubhya: Kṣudhārōgavināśanāya naivēdyaṁ nirvapāmīti svāhā |

जे त्रिजग-उद्यम नाश कीने मोह-तिमिर महाबली |
तिंहि कर्मघाती ज्ञानदीप प्रकाशज्योति प्रभावली ||
इह भाँति दीप प्रजाल कंचन के सुभाजन में खचूँ |
अरिहंत श्रुत-सिद्धांत गुरु-निर्ग्रन्थ नित पूजा रचूँ ||
Jē trijaga-udyama nāśa kīnē mōha-timira mahābalī |
Tinhi karmaghātī jñānadīpa prakāśajyōti prabhāvalī ||
Iha bhām̐ti dīpa prajāla kan̄cana kē subhājana mēṁ khacūm̐ |
Arihanta śruta-sid’dhānta guru-nirgrantha nita pūjā racūm̐ ||

(दोहा)
स्व-पर-प्रकाशक ज्योति अति, दीपक तमकरि हीन |
जा सों पूजूं परमपद, देव-शास्त्र-गुरु तीन ||६||

ॐ ह्रीं श्रीदेवशास्त्रगुरुभ्यो मोहांधकारविनाशनाय दीपं निर्वपामीति स्वाहा।
(Dōhā)
Sva-para-prakāśaka jyōti ati, dīpaka tamakari hīna |
Jā sōṁ pūjōṁ paramapada, dēva-śāstra-guru tīna ||6||

Ōṁ hrīṁ śrīdēvaśāstragurubhyō Mōhāndhakāravināśanāya dīpaṁ nirvapāmīti svāhā!

जो कर्म-ईंधन दहन अग्नि-समूह-सम उद्धत लसे |
वर धूप तासु सुगन्धताकरि सकल परिमलता हँसे ||
इह भाँति धूप चढ़ाय नित भव-ज्वलन माहिं नहीं पचूँ |
अरिहंत श्रुत-सिद्धांत गुरु-निर्ग्रन्थ नित पूजा रचूँ ||
Jō karma-īndhana dahana agni-samūha-sama ud’dhata lasē |
Vara dhūpa tāsu sugandhatākari sakala parimalatā ham̐sē ||
Iha bhām̐ti dhūpa caṛhāya nita bhava-jvalana māhiṁ nahīṁ pacūm̐ |
Arihanta śruta-sid’dhānta guru-nirgrantha nita pūjā racūm̐ ||

(दोहा)
अग्निमाँहि परिमल दहन, चंदनादि गुणलीन |
जा सों पूजूं परमपद, देव-शास्त्र-गुरु तीन ||७||

ॐ ह्रीं श्रीदेवशास्त्रगुरुभ्य: अष्टकर्मविध्वन्सनाय धूपं निर्वपामीति स्वाहा।
(Dōhā)
Agnimām̐hi parimala dahana, candanādi guṇalīna |
Jā sōṁ pūjōṁ paramapada, dēva-śāstra-guru tīna ||7||

Ōṁ hrīṁ śrīdēvaśāstragurubhya: Aṣṭakarmavidhvansanāya dhūpaṁ nirvapāmīti svāhā!

लोचन सुरसना घ्राण उर उत्साह के करतार हैं |
मो पे न उपमा जाय वरणी सकल-फल गुणसार हैं ||
सो फल चढ़ावत अर्थपूरन परम अमृतरस सचूँ |
अरिहंत श्रुत-सिद्धांत गुरु-निर्ग्रन्थ नित पूजा रचूँ ||

Lōcana surasanā ghrāṇa ura utsāha kē karatāra haiṁ |
Mō pē na upamā jāya varaṇī sakala-phala guṇasāra haiṁ ||
Sō phala caṛhāvata arthapūrana parama amr̥tarasa sacūm̐ |
Arihanta śruta-sid’dhānta guru-nirgrantha nita pūjā racūm̐ ||

(दोहा)
जे प्रधान फल फल विषें, पंचकरण रस-लीन |
जा सों पूजूं परमपद, देव-शास्त्र-गुरु तीन ||८||

ॐ ह्रीं श्रीदेवशास्त्रगुरुभ्य: मोक्षफलप्राप्तये फलं निर्वपामीति स्वाहा।
(Dōhā)
Jē pradhāna phala phala viṣēṁ, pan̄cakaraṇa rasa-līna |
Jā sōṁ pūjōṁ paramapada, dēva-śāstra-guru tīna ||8||

Ōṁ hrīṁ śrīdēvaśāstragurubhya: Mōkṣaphalaprāptayē phalaṁ nirvapāmīti svāhā |

जल परम उज्ज्वल गंध अक्षत पुष्प चरु दीपक धरूँ |
वर धूप निरमल फल विविध बहु जनम के पातक हरूँ ||
इहि भाँति अर्घ चढ़ाय नित भवि करत शिवपंकति मचूँ |
अरिहंत श्रुत-सिद्धांत गुरु-निर्ग्रन्थ नित पूजा रचूँ ||
Jala parama ujjvala gandha akṣata puṣpa caru dīpaka dharūm̐ |
Vara dhūpa niramala phala vividha bahu janama kē pātaka harūm̐ ||
Ihi bhām̐ti argha caṛhāya nita bhavi karata śivapaṅkati macūm̐ |
Arihanta śruta-sid’dhānta guru-nirgrantha nita pūjā racūm̐ ||

(दोहा)
वसुविधि अर्घ संजोय के अति उछाह मन कीन |
जा सों पूजूं परमपद देव-शास्त्र-गुरु तीन ||९||

ॐ ह्रीं श्रीदेवशास्त्रगुरुभ्यो अनर्घ्यप्राप्तये अर्घ्यं निर्वपामीति स्वाहा।
(Dōhā)
Vasuvidhi argha san̄jōya kē ati uchāha mana kīna |
Jā sōṁ pūjōṁ paramapada dēva-śāstra-guru tīna ||9||

Ōṁ hrīṁ śrīdēvaśāstragurubhyō Anarghyaprāptayē arghyaṁ nirvapāmīti svāhā |

जयमाला
Jayamālā

देव-शास्त्र-गुरु रतन शुभ, तीन रतन करतार |
भिन्न भिन्न कहुँ आरती, अल्प सुगुण विस्तार ||१||
Dēva-śāstra-guru ratana śubha, tīna ratana karatāra |
Bhinna bhinna kahum̐ āratī, alpa suguṇa vistāra ||1||

(पद्धरि छन्द)
कर्मन की त्रेसठ प्रकृति नाशि, जीते अष्टादश दोषराशि |
जे परम सुगुण हैं अनंत धीर, कहवत के छ्यालिस गुणगंभीर ||२||

(Pad’dhari chanda)
Karmana kī trēsaṭha prakr̥ti nāśi, jītē aṣṭādaśa dōṣarāśi |
Jē parama suguṇa haiṁ ananta dhīra, kahavata kē chyālisa guṇagambhīra ||2||


शुभ समवसरण शोभा अपार, शत इंद्र नमत कर सीस धार |
देवाधिदेव अरिहंत देव, वंदौं मन वच तन करि सुसेव ||३||
Śubha samavasaraṇa śōbhā apāra, śata indra namata kara sīsa dhāra |
Dēvādhidēva arihanta dēva, vandauṁ mana vaca tana kari susēva ||3||


जिनकी ध्वनि ह्वे ओंकाररूप, निर-अक्षरमय महिमा अनूप |
दश-अष्ट महाभाषा समेत, लघुभाषा सात शतक सुचेत ||४||
Jinakī dhvani hvē ōṅkārarūpa, nira-akṣaramaya mahimā anūpa |
Daśa-aṣṭa mahābhāṣā samēta, laghubhāṣā sāta śataka sucēta ||4||


सो स्याद्वादमय सप्तभंग, गणधर गूँथे बारह सु-अंग |
रवि शशि न हरें सो तम हराय, सो शास्त्र नमौं बहु प्रीति ल्याय ||५||

Sō syādvādamaya saptabhaṅga, gaṇadhara gūm̐thē bāraha su-aṅga |
Ravi śaśi na harēṁ sō tama harāya, sō śāstra namauṁ bahu prīti lyāya ||5||


गुरु आचारज उवझाय साधु, तन नगन रतनत्रय निधि अगाध |
संसार-देह वैराग्य धार, निरवाँछि तपें शिवपद निहार ||६||
Guru ācāraja uvajhāya sādhu, tana nagana ratanatraya nidhi agādha |
Sansāra-dēha vairāgya dhāra, niravām̐chi tapēṁ śivapada nihāra ||6||


गुण छत्तिस पच्चिस आठबीस, भव-तारन-तरन जिहाज र्इस |
गुरु की महिमा वरनी न जाय, गुरुनाम जपूँ मन वचन काय ||७||
Guṇa chattisa paccisa āṭhabīsa, bhava-tārana-tarana jihāja ‘isa |
Guru kī mahimā varanī na jāya, gurunāma japōṁ mana vacana kāya ||7||

(सोरठा)
कीजे शक्ति प्रमान शक्ति-बिना सरधा धरे |
‘द्यानत’ सरधावान अजर अमरपद भोगवे ||८||

(Sōraṭhā)
kījē śakti pramāna śakti-binā saradhā dharē |
‘Dyānata’ saradhāvāna ajara amarapada bhōgavē ||8||

ॐ ह्रीं श्रीदेवशास्त्रगुरुभ्य: जयमालापूर्णार्घ्यं निर्वपामीति स्वाहा।
Ōṁ hrīṁ śrīdēvaśāstragurubhya: Jayamālāpūrṇārghyaṁ nirvapāmīti svāhā |

(दोहा)
श्रीजिन के परसाद ते, सुखी रहें सब जीव |
या ते तन-मन-वचनतें, सेवो भव्य सदीव ||

(Dōhā)
Śrījina kē parasāda tē, sukhī rahēṁ saba jīva |
Yā tē tana-mana-vacanatēṁ, sēvō bhavya sadīva ||


।। इत्याशीर्वाद: पुष्पांजलिं क्षिपामि।।
|| Ityāśīrvāda: Puṣpān̄jaliṁ kṣipami ||

******

अथ परमर्षि स्वस्ति मंगल विधानAtha Paramarṣi Svasti Maṅgala Vidhāna

pdf Audio pdf PDF

(इस विधान में परमऋषियों (परमेष्ठियों) में प्रकट आत्मा की चौंसठ (64) ऋद्धियों का स्मरण कर पुष्पक्षेपण किया गया है। ऋद्धि  का अर्थ आत्मा की वह शक्ति है, जो प्रकट हो जाये। ये शक्तियाँ हम सभी की आत्माओं में अनंत हैं, और तप के बल से कर्मों का क्षयोपशम होने के कारण मुनीश्वरों में ये ऋद्धियाँ प्रकट होती हैं।)
(Isa vidhāna mēṁ parama-r̥ṣiyōṁ (paramēṣṭhiyōṁ) mēṁ prakaṭa ātmā kī caunsaṭha (64) r̥d’dhiyōṁ kā smaraṇa kara puṣpa-kṣēpaṇa kiyā gayā hai. R̥d’dhi kā artha ātmā kī vaha śakti hai, jō prakaṭa hō jāyē. Yē śaktiyām̐ hama sabhī kī ātmā’ōṁ mēṁ ananta haiṁ, aura tapa kē bala sē karmōṁ kā kṣayōpaśama hōnē kē kāraṇa munīśvarōṁ mēṁ yē r̥d’dhiyām̐ prakaṭa hōtī haiṁ.)
(‘स्वस्ति’ शब्द के प्रत्येक उच्चारण के साथ पुष्प क्षेपण करें)
(‘Svasti’ śabda kē pratyēka uccāraṇa kē sātha puṣpa kṣēpaṇa karēṁ)

अठारह बुद्धि ऋद्धियाँ
Aṭhāraha bud’dhi r̥d’dhiyām̐

नित्याप्रकंपाद्भुत-केवलौघा: स्फुरन्मन:पर्यय-शुद्धबोधा:|
दिव्यावधिज्ञान-बलप्रबोधा: स्वस्ति-क्रियासु: परमर्षयो न: ||१||

अविनाशी, अचल, अद्भुत केवलज्ञान१, दैदीप्यमान मन:पर्ययज्ञान२, और दिव्य अवधिज्ञान३ ऋद्धियों के धारी परमऋषि हमारा मंगल करें।१।
Nityāprakampādbhuta-kēvalaughā: Sphuranmana:paryaya-śud’dhabōdhā: |
Divyāvadhijñāna-balaprabōdhā: Svasti-kriyāsu: Paramarṣayō na: ||1||

Avināśī, acala, adbhuta kēvalajñāna1, daidīpyamāna manahparyayajñāna2, aura divya avadhijñāna3 r̥d’dhiyōṁ kē dhārī parama’r̥ṣi hamārā maṅgala karēṁ. |1|
 
कोष्ठस्थ-धान्योपममेकबीजं संभिन्न-संश्रोतृ-पदानुसारि |
चतुर्विधं बुद्धिबलं दधाना: स्वस्ति-क्रियासु: परमर्षयो न: ||२||
कोष्ठस्थ धान्योपम४, एक बीज५, संभिन्नसंश्रोतृत्व६ और पदानुसारिणी७ इन चार प्रकार की बुद्धिऋद्धियों के धारी परमेष्ठीगण हमारा मंगल करें।२।
Kōṣṭhastha-dhān’yōpamamēkabījaṁ sambhinna-sanśrōtr̥-padānusāri |
Caturvidhaṁ bud’dhibalaṁ dadhānā: Svasti-kriyāsu: Paramarṣayō na: ||2||

Kōṣṭhastha dhān’yōpama4, ēkabīja5, sambhinna-sanśrōtr̥tva6 aura padānusāriṇī7 ina cāra prakāra kī bud’dhi-r̥d’dhiyōṁ kē dhārī paramēṣṭhīgaṇa hamārā maṅgala karēṁ |2|

संस्पर्शनं संश्रवणं च दूरादास्वादन-घ्राण-विलोकनानि |
दिव्यान् मतिज्ञान-बलाद्वहंत: स्वस्तिक्रियासु: परमर्षयो न: ||३||

दूरस्पर्शन बुद्धि८, दूरश्रवण बुद्धि९, दूरास्वादन बुद्धि१०, दूरघ्राण बुद्धि11, दूरावलोकन बुद्धि१२, ऋद्धियों  धारक परम ऋषिगण हमारा मंगल करें।३|
Samsparśanaṁ sanśravaṇaṁ ca dūrādāsvādana-ghrāṇa-vilōkanāni |
Divyān matijñāna-balādvahanta: Svastikriyāsu: Paramarṣayō na: ||3||

Dūrasparśana bud’dhi8, dūraśravaṇa bud’dhi9, dūrāsvādana bud’dhi10, dūraghrāṇa bud’dhi11, dūrāvalōkana bud’dhi12,ina r̥d’dhiyōṁ dhāraka parama r̥ṣigaṇa hamārā maṅgala karēṁ. |3|


प्रज्ञा-प्रधाना: श्रमणा: समृद्धा: प्रत्येकबुद्धा: दशसर्वपूर्वै: |
प्रवादिनोऽष्टांग-निमित्त-विज्ञा: स्वस्ति-क्रियासु: परमर्षयो न: ||४||

प्रज्ञाश्रमणत्व बुद्धि१३, प्रत्येकबुद्ध बुद्धि१४, दशपूर्वित्वबुद्धि१५, चतुर्दशपूर्वित्व बुद्धि१६, प्रवादित्व बुद्धि१७, अष्टांगमहानिमित्तविज्ञत्व बुद्धि१८ – इन ऋद्धियों  धारक परम ऋषिगण हमारा मंगल करें।४।
Prajñā-pradhānā: Śramaṇā: Samr̥d’dhā: Pratyēkabud’dhā: Daśasarvapūrvai: |
Pravādinō̕ṣṭāṅga-nimitta-vijñā: Svasti-kriyāsu: Paramarṣayō na: ||4||

prajñāśramaṇatva bud’dhi13, pratyēkabud’dha bud’dhi14, daśapūrvitvabud’dhi15, caturdaśapūrvitva bud’dhi16, pravāditva bud’dhi17, aṣṭāṅga-mahānimitta-vijñatva bud’dhi18 – ina r̥d’dhiyōṁ dhāraka parama r̥ṣigaṇa hamārā maṅgala karēṁ. |4|

नौ चारण ऋद्धियाँ
Nau cāraṇa r̥d’dhiyām̐

जंघाऽनल-श्रेणि-फलांबु-तंतु-प्रसून-बीजांकुर-चारणाह्वा: |
नभोऽगंण-स्वैरविहारिणश्च स्वस्ति-क्रियासु: परमर्षयो न: ||५||

जंघा१९, नल (अग्निशिखा)२०, श्रेणी२१, फल२२, जल२३, तन्तु२४, पुष्प२५, बीजअंकुर२६, तथा आकाश२७ में जीव हिंसाविमुक्त विहार करनेवाले परम ऋषिगण हमारा मंगल करें।५।
jaṅghā-nala-śrēṇi-phalāmbu-tantu-prasūna-bījāṅkura-cāraṇāhvā:|
Nabhōangaṇa-svairavihāriṇaśca svasti-kriyāsu: Paramarshayō na: ||5||

Jaṅghā19, anala (agniśikhā)20, śrēṇī21, phala22, jala23, tantu24, puṣpa25, bīja-aṅkura26, tathā ākāśa27mēṁ jīva hinsā-vimukta vihāra karanēvālē parama r̥ṣigaṇa hamārā maṅgala karēṁ |5|

तीन बल एवं ग्यारह विक्रिया ऋद्धियाँ
Tīna bala ēvaṁ gyāraha vikriyā r̥d’dhiyām̐

अणिम्नि दक्षा: कुशला: महिम्नि, लघिम्नि शक्ता: कृतिनो गरिम्णि |
मनो-वपुर्वाग्बलिनश्च नित्यं स्वस्ति-क्रियासु: परमर्षयो न: ||६||

अणिमा२८, महिमा२९, लघिमा३०, गरिमा३१, मनबल३२, वचनबल३३, कायबल३४ ऋद्धियों के धारक परम ऋषिगण हमारा मंगल करें।६।
Aṇimni dakṣā: Kuśalā: Mahimni, laghimni śaktā: Kr̥tinō garimṇi |
Manō-vapurvāgbalinaśca nityaṁ svasti-kriyāsu: Paramarṣayō na: ||6||

Aṇimā28, mahimā29, laghimā30, garimā31, manabala32, vacanabala33, kāyabala34 r̥d’dhiyōṁ kē dhāraka parama r̥ṣigaṇa hamārā maṅgala karēṁ |6|

सकामरूपित्व-वशित्वमैश्यं प्राकाम्यमन्त​र्द्धिमथाप्तिमाप्ता: |
तथाऽप्रतीघातगुणप्रधाना: स्वस्ति-क्रियासु: परमर्षयो न: ||७||

कामरूपित्व:३५, वशित्व३६, र्इशत्व३७, प्राकाम्य३८, अन्तर्धान३९, आप्ति४० तथा अप्रतिघात४१ ऋद्धियों से सम्पन्न परम ऋषिगण हमारा मंगल करें।७।
Sakāmarūpitva-vaśitvamaiśyaṁ prākāmyamantard’dhimathāptimāptā |
Tathā̕pratīghātaguṇapradhānā: Svasti-kriyāsu: Paramarṣarayō na: ||7||

Kāmarūpitva35, Vaśitva36, r’iśatva37, prākāmya38, antardhāna39, āpti40 tathā apratighāta41 r̥d’dhiyōṁ sē sampanna parama r̥ṣigaṇa hamārā maṅgala karēṁ |7|

सात तप ऋद्धियाँ
Sāta tapa r̥d’dhiyām̐

दीप्तं च तप्तं च महोग्रं घोरं तपो घोरपराक्रमस्था: |
ब्रह्मापरं घोरगुणंचरन्त: स्वस्ति-क्रियासु: परमर्षयो न: ||८||

दीप्त४२, तप्त४३, महाउग्र४४, घोर४५, घोरपराक्रमस्थ४६, परमघोर४७ तथा घोरब्रह्मचर्य४८ इन सात तपऋद्धियों से सम्पन्न परम ऋषिगण हमारा मंगल करें।८।
Dīptaṁ ca taptaṁ ca mahogrm ghōraṁ tapō ghōraparākramasthā |
Brahmāparaṁ ghōraguṇan̄caranta: Svasti-kriyāsu: Parama”rayō na: ||8||

Dīpta42, tapta43, mahā’ugra44, ghōra45, ghōraparākramastha46, paramaghōra47 tathā ghōra brahmacarya48 in sāta tapa-r̥d’dhiyōṁ sē sampanna parama r̥ṣigaṇa hamārā maṅgala karēṁ.

आठ औषधि ऋद्धियाँ एवं दो रस ऋद्धियाँ
Āṭha auṣadhi r̥d’dhiyām̐ ēvaṁ dō rasa r̥d’dhiyām̐

आमर्ष – सर्वोषधयस्तथाशीर्विषाविषा – दृष्टिविषाविषाश्च |
सखेल-विड्जल्ल-मलौषधीशा: स्वस्ति-क्रियासु: परमर्षयो न: ||९||

आमर्षौषधि४९, सर्वोषधि५०, आशीर्विषौषधि५१, आशीरविषौषधि५२, दृष्टि-विषौषधि५३, दृष्टिअविषौषधि५४, क्ष्वेलौषधि५५, विडौषधि५६, जलौषधि५७ तथा मलौषधि५८ ऋद्धियों से सम्पन्न परम ऋषिगण हमारा मंगल करें।९।
āmarṣa – sarvōṣadhayastathāśīrviṣāviṣā – dr̥ṣṭiṭaviṣāviṣāśca |
Sakhēla-viḍ-jalla-malauṣadhīśā:Svasti-kriyāsu: Paramarṣayō na: ||9||

Āmarṣaudhi49 sarvōṣadhi50, āśīrviṣauṣadhi51, āśīraviṣauṣadhi52, dr̥ṣṭi-viṣauṣadhi53, dr̥ṣṭi-aviṣauṣadhi54, kṣvēlauṣadhi55, viḍauṣadhi56, jalauṣadhi57 tathā malauṣadhi58 r̥d’dhiyōṁ sē sampanna parama r̥ṣigaṇa hamārā maṅgala karēṁ |9|

चार रस एवं दो क्षेत्र ऋद्धियाँ
Cāra rasa ēvaṁ dō kṣētra r̥d’dhiyām̐

क्षीरं स्रवंतोऽत्र घृतं स्रवंत: मधु स्रवंतोऽप्यमृतं स्रवंत: |
अक्षीणसंवास-महानसाश्च स्वस्ति-क्रियासु: परमर्षयो न: ||१०||
क्षीरस्रावी५९, घृतस्रावी६०, मधुस्रावी६१, अमृतस्रावी६२, अक्षीणसंवास६३, तथा अक्षीणमहानस६४ ऋद्धियों से सम्पन्न परम ऋषिगण हमारा मंगल करें।१०।
Kṣīraṁ sravantō̕tra ghr̥taṁ sravanta: Madhu sravantō̕pyamr̥taṁ sravanta: |
Akṣīṇasanvāsa-mahānasāśca svasti-kriyāsu: Paramarṣayō na: ||10||

Kṣīrasrāvī59, ghr̥tasrāvī60, madhusrāvī61, amr̥tasrāvī62, akṣīṇa-sanvāsa63, tathā akṣīṇa-mahānasa64 r̥d’dhiyōṁ sē sampanna parama r̥ṣigaṇa hamārā maṅgala karēṁ |10|

।।इति परमर्षिस्वस्तिमंगलविधानं पुष्पांजलिं क्षिपामि।।
|| Iti paramarṣi-svasti-maṅgala-vidhānaṁ puṣpān̄jaliṁ kṣipāmi ||

चौंसठ ऋद्धियों के गुणों की व्याख्या :
Caunsaṭha r̥d’dhiyōṁ kē guṇōṁ kī vyākhyā :
१. केवलज्ञान बुद्धि ऋद्धि- सभी द्रव्यों के समस्त गुण एवं पर्यायें एक साथ देखने व जान सकने की शक्ति ।
Kēvalajñāna bud’dhi r̥d’dhi – sabhī dravyōṁ kē samasta guṇa ēvaṁ paryāyēṁ ēka sātha dēkhanē va jāna sakanē kī śakti |
२. मन:पर्ययज्ञान बुद्धि ऋद्धि- अढ़ार्इ द्वीपों के सब जीवों के मन की बात जान सकने की शक्ति।
Mana:Paryayajñāna bud’dhi r̥d’dhi – aṛhār’i dvipōṁ kē saba jīvōṁ kē mana kī bāta jāna sakanē kī śakti |
३. अवधिज्ञान बुद्धि ऋद्धि- द्रव्य, क्षेत्र, काल की अवधि (सीमाओं) में विद्यमान पदार्थो को जान सकने की शक्ति।
Avadhijñāna bud’dhi r̥d’dhi – dravya, kṣētra, kāla kī avadhi (sīmā’ōṁ) mēṁ vidyamāna padārthōn kō jāna sakanē kī śakti |
४. कोष्ठ बुद्धि ऋद्धि- जिसप्रकार भंडार में हीरा, पन्ना, पुखराज, चाँदी, सोना आदि पदार्थ जहाँ जैसे रख दिए जावें, बहुत समय बीत जाने पर भी वे जैसे के तैसे, न कम न अधिक, भिन्न-भिन्न उसी स्थान पर रखे मिलते हैं; उसीप्रकार सिद्धान्त, न्याय, व्याकरणादि के सूत्र, गद्य, पद्य, ग्रन्थ जिस प्रकार पढ़े थे, सुने थे, पढ़ाये अथवा मनन किए थे, बहुत समय बीत जाने पर भी यदि पूछा जाए, तो न एक भी अक्षर घटकर, न बढ़कर, न पलटकर, भिन्न-भिन्न ग्रन्थों को उसीप्रकार सुना सकें ऐसी शक्ति ।
Kōṣṭhabud’dhi r̥d’dhi – jisa prakāra bhaṇḍāra mēṁ hīrā, pannā, pukharāja, cām̐dī, sōnā ādi padārtha jahām̐ jaisē rakha di’ē jāvēṁ, bahuta samaya bīta jānē para bhī vē jaisē kē taisē, na kama na adhika, bhinna-bhinna usī sthāna para rakhē milatē haiṁ; usī prakāra sid’dhānta, n’yāya, vyākaraṇādi kē sūtra, gadya, padya, grantha jisa prakāra paṛhē thē, sunē thē, paṛhāyē athavā manana ki’ē thē, bahuta samaya bīta jānē para bhī yadi pūchā jā’ē, tō na ēka bhī akṣara ghaṭakara, na baṛhakara, na palaṭakara, bhinna-bhinna granthōṁ kō usīprakāra sunā sakēṁ aisī śakti |
५. एक-बीज बुद्धि ऋद्धि- ग्रन्थों के एक बीज (अक्षर, शब्द, पद) को सुनकर पूरे ग्रंथ के अनेक प्रकार के अर्थो को बता सकने की शक्ति ।
Ēka-bījabud’dhi r̥d’dhi – granthōṁ kē ēka bīja (akṣara, śabda, pada) kō sunakara pūrē grantha kē anēka prakāra kē arthō kō batā sakanē kī śakti |
६. संभिन्न संश्रोतृत्व बुद्धि ऋद्धि- बारह योजन लम्बे नौ योजन चौड़े क्षेत्र में ठहरनेवाली चक्रवर्ती की सेना के हाथी, घोड़े, ऊँट, बैल, पक्षी, मनुष्य आदि सभी की अक्षर-अनक्षररूप नानाप्रकार की ध्वनियों को एक साथ सुनकर अलग-अलग सुना सकने की शक्ति।
Sambhinna sanśrōtr̥tva bud’dhi r̥d’dhi – bāraha yōjana lambē nau yōjana cauṛē kṣētra mēṁ ṭhaharanēvālī cakravartī kī sēnā kē hāthī, ghōṛē, ūm̐ṭa, baila, pakṣī, manuṣya ādi sabhī kī akṣara-anakṣararūpa nānāprakāra kī dhvaniyōṁ kō ēka sātha sunakara alaga-alaga sunā sakanē kī śakti |
७. पदानुसारिणी बुद्धि ऋद्धि- ग्रन्थ के आदि के, मध्य के या अन्त के किसी एक पद को सुनकर सम्पूर्ण-ग्रन्थ को कह सकने की शक्ति।
Padānusāriṇī bud’dhi r̥d’dhi – grantha kē ādi kē, madhya kē yā anta kē kisī ēk pada kō sunakara sampūrṇa-grantha kō kaha sakanē kī śakti |
८. दूरस्पर्शन बुद्धि ऋद्धि- दिव्य मतिज्ञान के बल से संख्यात योजन दूरवर्ती पदार्थ का स्पर्शन कर सकने की शक्ति जबकि सामान्य मनुष्य अधिक से अधिक नौ योजन दूरी के पदार्थो का स्पर्शन जान सकता है।
Dūrasparśana bud’dhi r̥d’dhi – divya matijñāna kē bala sē saṅkhyāta yōjana dūravartī padārtha kā sparśana kara sakanē kī śakti jabaki sāmān’ya manuṣya adhika sē adhika nau yōjana dūrī kē padārthō kā sparśana jāna sakatā hai |
९. दूर-श्रवण बुद्धि ऋद्धि- दिव्य मतिज्ञान के बल से संख्यात योजन दूरवर्ती शब्द सुन सकने की शक्ति; जबकि सामान्य मनुष्य अधिकतम बारह योजन तक के दूरवर्ती शब्द सुन सकता है।
Dūra-śravaṇa bud’dhi r̥d’dhi – divya matijñāna kē bala sē saṅkhyāta yōjana dūravartī śabda suna sakanē kī śakti; jabaki sāmān’ya manuṣya adhikatama bāraha yōjana taka kē dūravartī śabda suna sakatā hai |
१०.    दूर-आस्वादन बुद्धि ऋद्धि- दिव्य मतिज्ञान के बल से संख्यात् योजन दूर स्थित पदाथोर्ं के स्वाद जान सकने की शक्ति; जबकि मनुष्य अधिक से अधिक नौ योजन दूर स्थित पदार्थो के रस जान सकता है।
Dūra-āsvādana bud’dhi r̥d’dhi – divya matijñāna kē bala sē saṅkhyāt yōjana dūra sthita padāthōrṁ kē svāda jāna sakanē kī śakti; jabaki manuṣya adhika sē adhika nau yōjana dūra sthita padārthō kē rasa jāna sakatā hai |
११.    दूर-घ्राण बुद्धि ऋद्धि- दिव्य मतिज्ञान के बल से संख्यात् योजन दूर स्थित पदार्थो की गंध जान सकने की शक्ति; जबकि मनुष्य अधिक से अधिक नौ योजन दूर स्थित पदार्थो की गंध ले सकता है।
Dūra-ghrāṇa bud’dhi r̥d’dhi – divya matijñāna kē bala sē saṅkhyāt yōjana dūra sthita padārthō kī gandha jāna sakanē kī śakti; jabaki manuṣya adhika sē adhika nau yōjana dūra sthita padārthō kī gandha lē sakatā hai |
११. दूर-अवलोकन बुद्धि ऋद्धि- दिव्य मतिज्ञान के बल से लाखों योजन दूर स्थित पदार्थों को देख सकने की शक्ति; जबकि मनुष्य अधिकतम सैंतालीस हजार दो सौ त्रेसठ योजन दूर स्थित पदार्थो को देख सकता है।
12. Dūra-avalōkana bud’dhi r̥d’dhi – divya matijñāna kē bala sē lākhōṁ yōjana dūra sthita padārthōṁ kō dēkha sakanē kī śakti; jabaki manuṣya adhikatama saintālīsa hajāra dō sau trēsaṭha yōjana dūra sthita padārthō kō dēkha sakatā hai |
१३.प्रज्ञाश्रमणत्व बुद्धि ऋद्धि- पदार्थो के अत्यन्त सूक्ष्म तत्त्व जिनको केवली एवं श्रुतकेवली ही बतला सकते हैं; द्वादशांग, चौदह पूर्व पढ़े बिना ही बतला सकने की शक्ति।
Prajñāśramaṇatva bud’dhi r̥d’dhi – padārthō kē atyanta sūkṣma tattva jinakō kēvalī ēvaṁ śrutakēvalī hī batalā sakatē haiṁ; dvādaśāṅga, caudaha pūrva paṛhē binā hī batalā sakanē kī śakti |
१४.प्रत्येक-बुद्ध बुद्धि ऋद्धि- अन्य किसी के उपदेश के बिना ही ज्ञान, संयम, व्रतादि का निरूपण कर सकने की शक्ति।
Pratyēka-bud’dha bud’dhi r̥d’dhi – an’ya kisī kē upadēśa kē binā hī jñāna, sanyama, vratādi kā nirūpaṇa kara sakanē kī śakti |
१५.दशपूर्वित्व बुद्धि ऋद्धि- दस पूर्वो के ज्ञान के फल से अनेक महा विद्याओं के प्रकट होने पर भी चारित्र से चलायमान नहीं होने की शक्ति।
Daśapūrvitva bud’dhi r̥d’dhi – dasa pūrvōn kē jñāna kē phala sē anēka mahā vidyā’ōṁ kē prakaṭa hōnē para bhī cāritra sē calāyamāna nahīṁ hōnē kī śakti |
१६.चतुर्दशपूर्वित्व बुद्धि ऋद्धि- चौदह पूर्वो का सम्पूर्ण श्रुतज्ञान धारण करने की शक्ति ।
Caturdaśapūrvitva bud’dhi r̥d’dhi- caudaha pūrvō kā sampūrṇa śrutajñāna dhāraṇa karanē kī śakti |
१७.प्रवादित्व बुद्धि ऋद्धि- क्षुद्र वादी तो क्या, यदि इन्द्र भी शास्त्रार्थ करने आए, तो उसे भी निरुत्तर कर सकने की शक्ति।
Pravāditva bud’dhi r̥d’dhi – kṣudra vādī tō kyā, yadi indra bhī śāstrārtha karanē ā’ē, tō usē bhī niruttara kara sakanē kī śakti |
१८.अष्टांग महानिमित्त-विज्ञत्व बुद्धि ऋद्धि- अन्तरिक्ष, भौम, अंग, स्वर, व्यंजन, लक्षण, छिन्न (तिल), स्वप्न-इन आठ महानिमित्तों के अर्थ जान सकने की शक्ति।
Aṣṭāṅga mahānimitta-vijñatva bud’dhi r̥d’dhi- antarikṣa, bhauma, aṅga, svara, vyan̄jana, lakṣaṇa, chihna (tila), svapna-ina āṭha mahānimittōṁ kē artha jāna sakanē kī śakti |
१९. जंघा चारण ऋद्धि- पृथ्वी से चार अंगुल ऊपर आकाश में, जंघा को बिना उठाये सैकड़ों योजन गमन कर सकने की शक्ति ।
Jaṅghā cāraṇa r̥d’dhi – pr̥thvī sē cāra aṅgula ūpara ākāśa mēṁ, jaṅghā kō binā uṭhāyē saikaṛōṁ yōjana gamana kara sakanē kī śakti |
२०. अनल (अग्नि-शिखा) चारण ऋद्धि- अग्निकायिक जीवों की विराधना किये बिना अग्निशिखा पर गमन सकने की शक्ति ।
Anala (agni-śikhā) cāraṇa r̥d’dhi – agnikāyika jīvōṁ kī virādhanā kiyē binā agniśikhā para gamana sakanē kī śakti |
२१.श्रेणीचारण ऋद्धि- सब जाति के जीवों की रक्षा करते हुए पर्वत श्रेणी पर गमन कर सकने की शक्ति ।
Śrēṇīcāraṇa r̥d’dhi – saba jāti kē jīvōṁ kī rakṣā karatē hu’ē parvata śrēṇī para gamana kara sakanē kī śakti |
२२.फलचारण ऋद्धि- किसी भी प्रकार से जीवों की हानि नहीं हो, इस हेतु फलों पर चल सकने की शक्ति ।
Phalacāraṇa r̥d’dhi – kisī bhī prakāra sē jīvōṁ kī hāni nahīṁ hō, isa hētu phalōṁ para cala sakanē kī śakti |
२३.अम्बुचारण ऋद्धि- जीव-हिंसा किये बिना पानी पर चलने की शक्ति ।
Ambucāraṇa r̥d’dhi – jīva-hinsā kiyē binā pānī para calanē kī śakti |
२४.तन्तुचारण ऋद्धि- मकड़ी के जाले के समान तन्तुओं पर भी उन्हें तोड़े बिना चल सकने की शक्ति ।
Tantucāraṇa r̥d’dhi – makaṛī kē jālē kē samāna tantu’ōṁ para bhī unhēṁ tōṛē binā cala sakanē kī śakti |
२५.पुष्पचारण ऋद्धि- फूलों में स्थित जीवों की विराधना किये बिना उन पर गमन कर सकने की शक्ति ।
Puṣpacāraṇa r̥d’dhi – phūlōṁ mēṁ sthita jīvōṁ kī virādhanā kiyē binā una para gamana kara sakanē kī śakti |
२६.बीजांकुरचारण ऋद्धि- बीजरूप पदार्थों एवं अंकुरों पर उन्हें किसी प्रकार हानि पहुंचाये बिना गमन कर सकने की शक्ति ।
Bījāṅkuracāraṇa r̥d’dhi- bījarūpa padārthō ēvaṁ aṅkurōṁ para unhēṁ kisī prakāra hāni pahun̄cāyē binā gamana kara sakanē kī śakti |
२७.नभचारण ऋद्धि-कायोत्सर्ग की मुद्रा में पद्मासन या खडगासन में आकाश गमन कर सकने की शक्ति ।
Nabhacāraṇa r̥d’dhi – kāyōtsarga kī mudrā mēṁ padmāsana yā khaḍagāsana mēṁ ākāśa gamana kara sakanē kī śakti |
२८.अणिमा ऋद्धि- अणु के समान छोटा शरीर कर सकने की शक्ति ।
Aṇimā r̥d’dhi – aṇu kē samāna chōṭā śarīra kara sakanē kī śakti |
२९.महिमा ऋद्धि- सुमेरु पर्वत के समान बड़ा शरीर बना सकने की शक्ति ।
Mahimā r̥d’dhi – sumēru parvata kē samāna baṛā śarīra banā sakanē kī śakti |
३०.लघिमा ऋद्धि- वायु से भी हल्का शरीर बना सकने की शक्ति ।
Laghimā r̥d’dhi – vāyu sē bhī halkā śarīra banā sakanē kī śakti |
३१.गरिमा ऋद्धि- वज्र से भी भारी शरीर बना सकने की शक्ति ।
Garimā r̥d’dhi – vajra sē bhī bhārī śarīra banā sakanē kī śakti |
३२.मनबल ऋद्धि- अन्तर्मुहूर्त में ही समस्त द्वादशांग के पदों को विचार सकने की शक्ति ।
Manabala r̥d’dhi – antarmuhūrta mēṁ hī samasta dvādaśāṅga kē padōṁ kō vicāra sakanē kī śakti |
३३.वचनबल ऋद्धि- जीभ, कंठ आदि में शुष्कता एवं थकावट हुए बिना सम्पूर्ण श्रुत का अन्तर्मूहुर्त में ही पाठ कर सकने की शक्ति ।
Vacanabala r̥d’dhi – jībha, kaṇṭha ādi mēṁ śuṣkatā ēvaṁ thakāvaṭa hu’ē binā sampūrṇa śruta kā antarmūhurta mēṁ hī pāṭha kara sakanē kī śakti |
३४.कायबल ऋद्धि- एक वर्ष, चातुर्मास आदि बहुत लम्बे समय तक कायोत्सर्ग करने पर भी शरीर का बल, कान्ति आदि थोड़ा भी कम न होने एवं तीनों लोकों को कनिष्ठ अंगुली पर उठा सकने की शक्ति ।
Kāyabala r̥d’dhi – ēka varṣa, cāturmāsa ādi bahuta lambē samaya taka kāyōtsarga karanē para bhī śarīra kā bala, kānti ādi thōṛā bhī kama na hōnē ēvaṁ tīnōṁ lōkōṁ kō kaniṣṭha aṅgulī para uṭhā sakanē kī śakti |
३५.कामरूपित्व ऋद्धि- एक साथ अनेक आकारोंवाले अनेक शरीरों को बना सकने की शक्ति ।
Kāmarūpitva r̥d’dhi – ēka sātha anēka ākārōnvālē anēka śarīrōṁ kō banā sakanē kī śakti |
३६.वशित्व ऋद्धि- तपके बल से सभी जीवों को अपने वश में कर सकने की शक्ति ।
Vaśitva r̥d’dhi – tapa kē bala sē sabhī jīvōṁ kō apanē vaśa mēṁ kara sakanē kī śakti |
३७.र्इशत्व ऋद्धि- तीनों लोकों पर प्रभुता प्रकट सकने की शक्ति ।
Iśatva r̥d’dhi – tīnōṁ lōkōṁ para prabhutā prakaṭa sakanē kī śakti |
३८. प्राकाम्य ऋद्धि- जल में पृथ्वी की तरह और पृथ्वी में जल की तरह चल सकने की शक्ति ।
Prākāmya r̥d’dhi – jala mēṁ pr̥thvī kī taraha aura pr̥thvī mēṁ jala kī taraha cala sakanē kī śakti |
३९. अन्तर्धान ऋद्धि- तुरन्त अदृश्य हो सकने की शक्ति ।
Antardhāna r̥d’dhi – turanta adr̥śya hō sakanē kī śakti |
४०. आप्ति ऋद्धि- भूमि पर बैठे हुए ही अंगुली से सुमेरु पर्वत की चोटी, सूर्य,और चन्द्रमा आदि को छू सकने की शक्ति ।
Āpti r̥d’dhi – bhūmi para baiṭhē hu’ē hī aṅgulī sē sumēru parvata kī cōṭī, sūrya, aura candramā ādi kō chū sakanē kī śakti |
४१. अप्रतिघात ऋद्धि- पर्वतों, दीवारों  के  मध्य  भी  खुले  मैदान  के समान बिना रुकावट आवगमन की शक्ति ।
Apratighāta r̥d’dhi – parvatōṁ, dīvārōṁ kē madhya bhī khulē maidāna kē samāna binā rukāvaṭa āvagamana kī śakti.
४२. दीप्त तप ऋद्धि- बड़े-बड़े उपवास करते हुए भी मनोबल, वचन बल, कायबल में वृद्धि, श्वास व शरीर में सुगंधि, तथा महा कान्तिमान शरीर होने की शक्ति ।
Dīpta tapa r̥d’dhi – baṛē-baṛē upavāsa karatē hu’ē bhī manōbala, vacana bala, kāyabala mēṁ vr̥d’dhi, śvāsa va śarīra mēṁ sugandhi, tathā mahā kāntimāna śarīra hōnē kī śakti.
४३. तप्त तप ऋद्धि- भोजन से मल, मूत्र, रक्त, मांस, आदि न बनकर गरम कड़ाही में से पानी की तरह उड़ा देने की शक्ति ।
Tapta tapa r̥d’dhi – bhōjana sē mala, mūtra, rakta, mānsa, ādi na banakara garama kaṛāhī mēṁ sē pānī kī taraha uṛā dēnē kī śakti |
४४. महा उग्र तप ऋद्धि- एक, दो, चार दिन के, पक्ष के, मास के आदि  किसी उपवास को धारण कर मरण- पर्यन्त न छोड़ने की शक्ति ।
Mahā ugra tapa r̥d’dhi- ēka, dō, cāra dina kē, pakṣa kē, māsa kē ādi kisī upavāsa kō dhāraṇa kara maraṇaparyanta na chōṛanē kī śakti |
४५. घोर तप ऋद्धि- भयानक रोगों से पीड़ित होने पर भी उपवास व काय क्लेश आदि से नहीं डिगने की शक्ति ।
Ghōra tapa r̥d’dhi – bhayānaka rōgōṁ sē pīṛita hōnē para bhī upavāsa va kāya klēśa ādi sē nahīṁ ḍiganē kī śakti |
४६. घोर पराक्रम तप ऋद्धि- दुष्ट, राक्षस, पिशाच के निवास स्थान, भयानक जानवरों से व्याप्त पर्वत, गुफा, श्मशान, सूने गाँव में तपस्या करने, समुद्र के जल को सुखा देने एवं तीनों लोकों को उठाकर फेंक सकने की शक्ति ।
Ghōra parākrama tapa r̥d’dhi – duṣṭa, rākṣasa, piśāca kē nivāsa sthāna, bhayānaka jānavarōṁ sē vyāpta parvata, guphā, śmaśāna, sūnē gām̐va mēṁ tapasyā karanē, samudra kē jala kō sukhā dēnē ēvaṁ tīnōṁ lōkōṁ kō uṭhākara phēṅka sakanē kī śakti |
४७. परमघोर तप ऋद्धि- सिंह-नि:क्रीडित आदि महा-उपवासों को करते रहने की शक्ति ।
Paramaghōra tapa r̥d’dhi-sinha-ni:Krīḍita ādi mahā-upavāsōṁ kō karatē rahanē kī śakti |
४८. घोर ब्रह्मचर्य तप ऋद्धि- आजीवन तपश्चरण में विपरीत परिस्थिति मिलने पर भी स्वप्न में भी ब्रह्मचर्य से न डिगने की शक्ति ।
Ghōra brahmacarya tapa r̥d’dhi – ājīvana tapaścaraṇa mēṁ viparīta paristhiti milanē para bhī svapna mēṁ bhī brahmacarya sē na ḍiganē kī śakti |
४९. आमर्ष औषधि ऋद्धि – समीप आकर जिनके बोलने या छूने से ही सब रोग दूर हो जाएँ-ऐसी शक्ति ।
Āmarṣa auṣadhi r̥d’dhi – samīpa ākara jinakē bōlanē yā chūnē sē hī saba rōga dūra hō jā’ēm̐-aisī śakti |
५०. सर्वोषधि ऋद्धि – जिनका शरीर स्पर्श करनेवाली वायु ही समस्त रोगों को दूर कर दे-ऐसी शक्ति ।
Sarvōṣadhi r̥d’dhi – jinakā śarīra sparśa karanēvālī vāyu hī samasta rōgōṁ kō dūra kara dē-aisī śakti |
५१. आशीर्विषा औैषधि ऋद्धि – जिनके(कर्म उदय से क्रोधपूर्वक) वचन मात्र से ही शरीर में जहर फैल जाए-ऐसी शक्ति ।
Āśīrviṣā auṣadhi r̥d’dhi – jinakē (karma udaya sē krōdhapūrvaka) vacana mātra sē hī śarīra mēṁ jahara phaila jā’ē-aisī śakti |
५२. आशीर्विषा औषधि ऋद्धि- महाविष व्याप्त अथवा रोगी भी जिनके आशीर्वचन सुनने से निरोग या निर्विष हो जाये-ऐसी शक्ति ।
Āśīraviṣā auṣadhi r̥d’dhi – mahāviṣa vyāpta athavā rōgī bhī jinakē āśīrvacana sunanē sē nirōga yā nirviṣa hō jāyē-aisī śakti |
५३. दृष्टिविषा ऋद्धि-  कर्मउदय से (क्रोध पूर्ण) दृष्टि मात्र से ही मृत्युदायी जहर फैल जाए ऐसी शक्ति ।
Dr̥ṣṭiviṣā r̥d’dhi – karma’udaya sē (krōdha pūrṇa) dr̥ṣṭi mātra sē hī mr̥tyudāyī jahara phaila jā’ē aisī śakti |
५४. दृष्टिअविषा (दृष्टिनिर्विष) ऋद्धि- महाविषव्याप्त जीव भी जिनकी दृष्टि से निर्विष हो जाए-ऐसी शक्ति ।
Dr̥ṣṭi’aviṣā (dr̥ṣṭinirviṣa) r̥d’dhi – mahāviṣavyāpta jīva bhī jinakī dr̥ṣṭi sē nirviṣa hō jā’ē-aisī śakti |
५५. क्ष्वेलौषधि ऋद्धि- जिनके थूक, कफ आदि से लगी हुर्इ हवा के स्पर्श से ही रोग दूर हो जाए-ऐसी शक्ति।
Kṣvēlauṣadhi r̥d’dhi – jinakē thūka, kapha ādi sē lagī hu’i havā kē sparśa sē hī rōga dūra hō jā’ē-aisī śakti |
५६. विडौषधि ऋद्धि- जिनके मल (विष्ठा) से स्पर्श की हुर्इ वायु ही रोगनाशक हो-ऐसी शक्ति ।
Viḍauṣadhi r̥d’dhi – jinakē mala (viṣṭhā) sē sparśa kī hur’i vāyu hī rōganāśaka hō-aisī śakti.
५७. जलौषधि ऋद्धि- जिनके शरीर के जल (पसीने) में लगी हुर्इ धूल ही महारोगहारी हो ऐसी शक्ति ।
Jalauṣadhi r̥d’dhi – jinakē śarīra kē jala (pasīnē) mēṁ lagī hu’i dhūla hī mahārōgahārī hō aisī śakti.
५८. मलौषधि ऋद्धि- जिनके दांत, कान, नाक, नेत्र आदि का मैल ही सर्व रोगनाशक होता है, उसे मलौषधि ऋद्धि कहते हैं ।
Malauṣadhi r̥d’dhi – jinakē dānta, kāna, nāka, nētra ādi kā maila hī sarva rōganāśaka hōtā hai, usē malauṣadhi r̥d’dhi kahatē haiṁ |
५९. क्षीरस्रावी ऋद्धि- जिससे नीरस भोजन भी हाथों में आते ही दूध के समान गुणकारी हो जाए अथवा जिनके वचन सुनने से क्षीण-पुरुष भी दूध-पान के समान बल को प्राप्त करे ऐसी शक्ति ।
Kṣīrasrāvī r̥d’dhi – jisasē nīrasa bhōjana bhī hāthōṁ mēṁ ātē hī dūdha kē samāna guṇakārī hō jā’ē athavā jinakē vacana sunanē sē kṣīṇa-puruṣa bhī dūdha-pāna kē samāna bala kō prāpta karē aisī śakti |
६०. घृतस्रावी ऋद्धि- जिससे नीरस भोजन भी हाथों में आते ही घी के समान बलवर्षक हो जाए अथवा जिनके वचन घृत के समान तृप्ति करें ऐसी शक्ति ।
Ghr̥tasrāvī r̥d’dhi – jisasē nīrasa bhōjana bhī hāthōṁ mēṁ ātē hī ghī kē samāna balavardhaka hō jā’ē athavā jinakē vacana ghr̥ta kē samāna tr̥pti karēṁ aisī śakti |
६१. मधुस्रावी ऋद्धि- जिससे नीरस भोजन भी हाथों में आते ही मधुर हो जाए अथवा जिनके वचन सुनकर दु:खी प्राणी भी साता का अनुभव करें ऐसी शक्ति ।
>Madhusrāvī r̥d’dhi – jisasē nīrasa bhōjana bhī hāthōṁ mēṁ ātē hī madhura hō jā’ē athavā jinakē vacana sunakara du:khī prāṇī bhī sātā kā anubhava karēṁ aisī śakti |
६२. अमृतस्रावी ऋद्धि- जिससे नीरस भोजन भी हाथों में आते ही अमृत के समान पुष्टि कारक हो जाए अथवा जिनके वचन अमृत के समान आरोग्य कारी हों ऐसी शक्ति ।
Amr̥tasrāvī r̥d’dhi – jisasē nīrasa bhōjana bhī hāthōṁ mēṁ ātē hī amr̥ta kē samāna puṣṭi kāraka hō jā’ē athavā jinakē vacana amr̥ta kē samāna ārōgya kārī hōṁ aisī śakti |
६३. अक्षीणसंवास ऋद्धि- ऐसी ऋद्धिधारी जहाँ ठहरे हों, वहाँ चक्रवर्ती की विशाल सेना भी बिना कठिनाई के ठहर सके-ऐसी शक्ति ।
Akṣīṇa sanvāsa r̥d’dhi – aise r̥d’dhidhārī jahām̐ ṭhaharē hōṁ, vahām̐ cakravartī kī viśāla sēnā bhī binā kaṭhinā’ī kē ṭhahara sakē-aisī śakti |
६४. अक्षीण महानस ऋद्धि- इस ऋद्धि के धारी जिस चौके में आहार करे-वहाँ चक्रवर्ती की सेना के लिये भी भोजन कम न पड़े-ऐसी शक्ति ।
Akṣīṇa mahānasa r̥d’dhi – isa r̥d’dhi kē dhārī jisa caukē mēṁ āhāra karē-vahām̐ cakravartī kī sēnā kē liyē bhī bhōjana kama na paṛē-aisī śakti |
 
*******