All posts by admin

चतुर्विंशति तीर्थंकर स्वस्ति मंगल विधान Caturvinśati Tīrthaṅkara Svasti Maṅgala Vidhāna

pdf Audio pdf PDF


श्री वृषभो न: स्वस्ति, स्वस्ति श्री अजित:|
Śrī Vr̥ṣabhō na: svasti, svasti śrī Ajita:|

श्री संभव: स्वस्ति, स्वस्ति श्री अभिनंदन:|
Śrī Sambhava: svasti, svasti śrī Abhinandana:|


श्री सुमति: स्वस्ति, स्वस्ति श्री पद्मप्रभ:|
Śrī Sumati: svasti, svasti śrī Padmaprabha:|

श्री सुपार्श्वः स्वस्ति, स्वस्ति श्री चन्द्रप्रभ:|
Śrī Supārśvaḥ svasti, svasti śrī Candraprabha:|

श्री पुष्पदंत: स्वस्ति, स्वस्ति श्री शीतल:|
Śrī Puṣpadanta: svasti, svasti śrī Śītala:|

श्री श्रेयांस: स्वस्ति, स्वस्ति श्री वासुपूज्य:|
Śrī Śrēyānsa: svasti, svasti śrī Vāsupūjya:|

श्री विमल: स्वस्ति, स्वस्ति श्री अनंत:|
Śrī Vimala: svasti, svasti śrī Ananta:|

श्री धर्म: स्वस्ति, स्वस्ति श्री शांति:|
Śrī Dharma: svasti, svasti śrī Śānti:|

श्री कुंथु: स्वस्ति, स्वस्ति श्री अरहनाथ:|
Śrī Kunthu: svasti, svasti śrī Arahanātha:|

श्री मल्लि: स्वस्ति, स्वस्ति श्री मुनिसुव्रत:|
Śrī Malli: svasti, svasti śrī Munisuvrata:|

श्री नमि: स्वस्ति, स्वस्ति श्री नेमिनाथ:|
Śrī Nami: svasti, svasti śrī Nēminātha:|

श्री पार्श्व: स्वस्ति, स्वस्ति श्री वर्द्धमान:|
Śrī Pārśva: svasti, svasti śrī Vard’dhamāna:|

।।इति श्रीचतुर्विंशतितीर्थंकर स्वस्ति मंगलविधानं पुष्पांजलिं क्षिपामि।।
|| Iti śrīcaturvinśati-tīrthaṅkara svasti maṅgalavidhānaṁ puṣpān̄jaliṁ kṣipāmi ||
******

स्वस्ति (मंगल) विधान Svasti (maṅgala) Vidhāna

pdf Audio pdf PDF

श्रीमज्जिनेन्द्रमभिवंद्य जगत्त्रयेशम्, स्याद्वाद-नायक-मनंत-चतुष्टयार्हम् |
श्रीमूलसंघ-सुदृशां सुकृतैकहेतुर्, जैनेन्द्र-यज्ञ-विधिरेष मयाऽभ्यधायि |१|

Śrīmajjinēndramabhivandya jagattrayēśam, syādvāda-nāyaka-mananta-catuṣṭayār’ham|
Śrīmūlasaṅgha-sudr̥śāṁ sukr̥taikahētur, jainēndra-yajña-vidhirēṣa mayā̕bhyadhāyi |1|


स्वस्ति त्रिलोक-गुरवे जिन-पुंगवाय, स्वस्ति स्वभाव-महिमोदय-सुस्थिताय |
स्वस्ति प्रकाश-सहजोर्ज्जित दृग्मयाय |स्वस्ति प्रसन्न-ललिताद्भुत-वैभवाय |२|

Svasti trilōka-guravē jina-puṅgavāya, svasti svabhāva-mahimōdaya-susthitāya|
Svasti prakāśa-sahajōrjjita dr̥gmayāya, svasti prasanna-lalitādbhuta-vaibhavāya |2|


स्वस्त्युच्छलद्विमल-बोध-सुधा-प्लवाय, स्वस्ति स्वभाव-परभाव-विभासकाय |
स्वस्ति त्रिलोक-विततैक-चिदुद्गमाय, स्वस्ति त्रिकाल-सकलायत-विस्तृताय |३|

Svastyucchaladvimala-bōdha-sudhā-plavāya, svasti svabhāva-parabhāva-vibhāsakāya |
Svasti trilōka-vitataika-cidudgamāya, svasti trikāla-sakalāyata-vistr̥tāya |3|


द्रव्यस्य शुद्धिमधिगम्य यथानुरूपम्, भावस्य शुद्धिमधिकमधिगंतुकामः |
आलंबनानि विविधान्यवलम्ब्य वल्गन्, भूतार्थ यज्ञ-पुरुषस्य करोमि यज्ञम् |४|

Dravyasya śud’dhimadhigamya yathānurūpam, bhāvasyaśud’dhimadhikamadhigantukāmaḥ|
Ālambanāni vividhān’yavalambya valgan, bhūtārtha yajña-puruṣasya karōmi yajñam |4|


अर्हत्पुराण – पुरुषोत्तम – पावनानि, वस्तून्यनूनमखिलान्ययमेक एव |
अस्मिन् ज्वलद्विमल-केवल-बोधवह्रौ, पुण्यं समग्रमहमेकमना जुहोमि |५|

Ar’hatpurāṇa – puruṣōttama – pāvanāni, vastūn’yanūnamakhilān’yayamēka ēva |
Asmin jvaladvimala-kēvala-bōdhavahnou, puṇyaṁ samagramahamēkamanā juhōmi |5|

इति विधियज्ञ प्रतिज्ञायै जिनप्रतिमाग्रे पुष्पांजलिं क्षिपामि |
Iti vidhiyajña pratijñāyai jinapratimāgrē puṣpān̄jaliṁ kṣipāmi.

अर्थ
Artha

तीनों लोकों के स्वामी, स्याद्वाद के प्रणेता, अनंत चतुष्टय (अनंत दर्शन, अनंत ज्ञान, अनंत सुख, अनंत वीर्य) युक्त जिनेन्द्र भगवान को नमस्कार कर मूलसंघ (आचार्य श्री कुन्दकुन्द स्वामी की परम्परा) वर्त्ती भव्य जीवों के कल्याण की भावना से मैं जिनेन्द्र पूजा की विधि आरम्भ करता हूँ |१|

Tīnōṁ lōkōṁ kē svāmī, syādvāda kē praṇētā, ananta catuṣṭaya (ananta darśana, ananta jñāna, ananta sukha, ananta vīrya) yukta jinēndra bhagavāna kō namaskāra kara mūlasaṅgha (ācārya śrī kundakunda svāmī kī paramparā) varttī bhavya jīvōṁ kē kalyāṇa kī bhāvanā sē maiṁ jinēndra pūjā kī vidhi ārambha karatā hūm̐ |1|

तीन लोक के गुरु जिन भगवान (के स्मरण) के लिए स्वस्ति (पुष्प अर्पण)I स्वभाव (अनन्त चतुष्टय) में सुस्थित महामहिम (के स्मरण) के लिये स्वस्ति (पुष्प अर्पण)| (ज्ञान-रूपी) प्रकाश से ऊर्ज्जित नेत्रमय (जिनेन्द्र के स्मरण) के लिये स्वस्ति (पुष्प अर्पण) | प्रसन्न, ललित एवं (समवशरण रूप) अदभुत् वैभव (-धारी के स्मरण) के लिये स्वस्ति (पुष्प अर्पण) |२|
Tīna lōka kē guru jina bhagavāna (kē smaraṇa) kē li’ē svasti (puṣpa arpaṇa)I svabhāva (ananta catuṣṭaya) mēṁ susthita mahāmahima (kē smaraṇa) kē liyē svasti (puṣpa arpaṇa)| (jñāna-rūpī) prakāśa sē ūrjjita nētramaya (jinēndra kē smaraṇa) kē liyē svasti (puṣpa arpaṇa) | prasanna, lalita ēvaṁ (samavaśaraṇa rūpa) adabhut vaibhava (-dhārī kē smaraṇa) kē liyē svasti (puṣpa arpaṇa) |2|


सतत् तरंगित निर्मल केवलज्ञान अमृत प्रवाहक (के स्मरण) के लिये स्वस्ति (पुष्प अर्पण) | स्वभाव-परभाव के भेद-प्रकाशक (के स्मरण) के लिये स्वस्ति (पुष्प अर्पण)| तीनों लोकों के समस्त पदार्थों के ज्ञायक (के स्मरण) के लिये स्वस्ति (पुष्प अर्पण)I तीनों कालों (भूत, भविष्यत्, वर्तमान) में समस्त आकाश में व्याप्त (के स्मरण) के लिये स्वस्ति (पुष्अर्पण) |३|
Satat taraṅgita nirmala kēvalajñāna amr̥ta pravāhaka (kē smaraṇa) kē liyē svasti (puṣpa arpaṇa)| svabhāva-parabhāva kē bhēda-prakāśaka (kē smaraṇa) kē liyē svasti (puṣpa arpaṇa)| tīnōṁ lōkōṁ kē samasta padārthōṁ kē jñāyaka (kē smaraṇa) kē liyē svasti (puṣpa arpaṇa)I tīnōṁ kālōṁ (bhūta, bhaviṣyat, vartamāna) mēṁ samasta ākāśa mēṁ vyāpta (kē smaraṇa) kē liyē svasti (puṣpa arpaṇa) |3|

पूजा-द्रव्य की देश व काल के अनुरूप यथासंभव शुद्धि कर, भावों की शुद्धता अधिक पाने का अभिलाषी (मैं) जिनबिम्ब दर्शन, स्तवन, पूजन, ध्यान आदि विविध आलंबनों से उन जैसा ही बनने हेतु पूजा के लक्ष्य (जिनेन्द्र भगवान) की पूजा करता हूँ |४|

Pūjā-dravya kī dēśa va kāla kē anurūpa yathāsambhava śud’dhi kara, bhāvōṁ kī śud’dhatā adhika pānē kā abhilāṣī (maiṁ) jinabimba darśana, stavana, pūjana, dhyāna ādi vividha ālambanōṁ sē una jaisā hī bananē hētu pūjā kē lakṣya (jinēndra bhagavāna) kī pūjā karatā hūm̐ |4|

उत्तम व पावन पौराणिक महापुरुषों में सचमुच न गुरुता है न मुझमें लघुता है, दोनों एक समान हैं, इस भाव से अपना समस्त पुण्य एकाग्र मन से विमल केवलज्ञान रुपी अग्नि में होम करता हूँ |५|

Uttama va pāvana paurāṇika mahāpuruṣōṁ mēṁ sacamuca na gurutā hai na mujhamēṁ laghutā hai, dōnōṁ ēka samāna haiṁ, isa bhāva sē apanā samasta puṇya ēkāgra mana sē vimala kēvalajñāna rupī agni mēṁ hōma karatā hūm̐ |5|
(इन भावों से मैं श्री जिन पूजन की प्रतिज्ञा से जिन प्रतिमाजी के समक्ष पुष्पांजलि क्षेपण करता हूँI)
(Ina bhāvōṁ sē maiṁ śrī jina pūjana kī pratijñā sē jina pratimājī kē samakṣa puṣpān̄jali kṣēpaṇa karatā hūm̐)

******

पंच कल्याणक आदि अर्घ्यावली Panch Kalyanak Aadi Arghyavali

pdf Audio pdf PDF

पंच कल्याणक अर्घ्य
Pan̄ca Kalyāṇaka Arghya

उदक-चंदन-तंदुल-पुष्पकैश्चरु-सुदीप-सुधूप-फलार्घ्यकैः |
धवल-मंगल-गान-रवाकुले जिनगृहे कल्याणकमहं यजे ||

ॐ ह्रीं श्री भगवतो गर्भ जन्म तप ज्ञान निर्वाण पंचकल्याणकेभ्योऽर्घ्यं निर्वपामीति स्वाहा |१|
Udaka-candana-tandula-puṣpakaiścaru-sudīpa-sudhūpa-phalārghyakaiḥ |
Dhavala-maṅgala-gāna-ravākulē jinagr̥hē kalyāṇakamahaṁ yajē ||

Om hrīṁ śrībhagavatō garbha janma tapa jñāna nirvāṇa pan̄cakalyāṇakēbhyō̕rghyaṁ nirvapāmīti Svāhā |1|
अर्थ- जल, चन्दन, अक्षत्, पुष्प, नैवेद्य, दीप, धूप, फल व अर्घ्य से, धवल-मंगल गीतों की ध्वनि से पूरित मंदिर जी में (भगवान के) कल्याणकों की पूजा करता हूँ |
Artha – Jala, candana, akṣat, puṣpa, naivēdhya, dīpa, dhūpa, phala va arghya sē, dhavala-maṅgala gītōṁ kī dhvanī sē pūrita mandira jī mēṁ bhagavāna kē paanchon kalyāṇakōn kī pūjā karatā hūm̐ |

पंचपरमेष्ठी का अर्घ्य
Pan̄caparamēṣṭhī Kā Arghya

उदक-चंदन-तंदुल-पुष्पकैश्चरु-सुदीप-सुधूप-फलार्घ्यकैः |
धवल-मंगल-गान-रवाकुले जिनगृहे जिननाथमहं यजे ||

ॐ ह्रीं श्रीअरिहन्त-सिद्धाचार्योपाध्याय-सर्वसाधुभ्योऽर्घ्यं निर्वपामीति स्वाहा |२|
Udaka-candana-tandula-puṣpakaiścaru-sudīpa-sudhūpa-phalārghyakaiḥ |
Dhavala-maṅgala-gāna-ravākulē jinagr̥hē jinanāthamahaṁ yajē ||

Om hrīṁ śrī’ar’hanta-sid’dhācāryōpādhyāya-sarvasādhubhyō̕rghyan nirvapāmīti Svāhā |2|

अर्थ- जल, चन्दन, अक्षत्, पुष्प, नैवेद्य, दीप, धूप, फल व अर्घ्य से, धवल-मंगल गीतों की ध्वनि से पूरित मंदिर जी में पाँचों परमेष्ठियों की पूजा करता हूँ |
Artha – Jala, candana, akṣat, puṣpa, naivēdhya, dīpa, dhūpa, phala va arghya sē, dhavala-maṅgala gītōṁ kī dhvanī sē pūrita mandira jī mēṁ paanchon parameshthiyon kī pūjā karatā hūm̐ |

श्री जिनसहस्रनाम का अर्घ्य
Srī Jinasahasranāma Arghya

उदक-चंदन-तंदुल-पुष्पकैश्चरु-सुदीप-सुधूप-फलार्घ्यकैः |
धवल-मंगल-गान-रवाकुले जिनगृहे जिननाममहं यजे ||

ॐ ह्रीं श्रीभगवज्जिन अष्टाधिक सहस्रनामेभ्योऽर्घ्यं निर्वपामीति स्वाहा |३|
Udaka-candana-tandula-puṣpakaiścaru-sudīpa-sudhūpa-phalārghyakaiḥ |
Dhavala-maṅgala-gāna-ravākulē jinagr̥hē jinanāmamahaṁ yajē ||

Om hrīṁ śrībhagavajjina aṣṭādhika sahasranāmēbhyō̕rghyaṁ nirva pāmīti svāhā |3|
अर्थ- जल, चन्दन, अक्षत्, पुष्प, नैवेद्य, दीप, धूप, फल व अर्घ्य से, धवल-मंगल गीतों की ध्वनि से पूरित मंदिर जी में श्रीजिनेंद्र देव के 1008 गुण-नामों की पूजा करता हूँ |
Artha – Jala, candana, akṣat, puṣpa, naivēdhya, dīpa, dhūpa, phala va arghya sē, dhavala-maṅgala gītōṁ kī dhvanī sē pūrita mandira jī mēṁ bhagavāna kē 1008 gun-naamon ki pūjā karatā hūm̐ |

(श्रीजिनसहस्रनाम स्तोत्र पढ़ने वाले प्रत्येक शतक के अन्त में यही श्लोक पढ़ें, व शतक के नाम से अर्घ्य चढ़ायें)
(Śrījinasahasranāma stōtra paṛhanē vālē pratyēka śataka kē anta mēṁ yahī ślōka paṛhē ēvaṁ śataka kē nāma sē arghya caṛhāyēṁ |)
******

पूजा विधि प्रारम्भ Pūjā Vidhi Prārambha

pdf Audio pdf PDF


ॐ  जय!    जय!    जय! |
नमोऽस्तु!    नमोऽस्तु!    नमोऽस्तु!|
णमो अरिहंताणं, णमो सिद्धाणं, णमो आइरियाणं |
णमो   उवज्झायाणं,    णमो    लोए    सव्वसाहूणं ||

ह्रीं अनादिमूलमंत्रेभ्यो नमः |  (पुष्पांजलि क्षेपण करें)
Om jaya! jaya! jaya |
Namō̕stu! Namō̕stu! Namō̕stu |
Ṇamō Arihantāṇaṁ, ṇamō Sid’dhāṇaṁ, ṇamō Ā’iriyāṇaṁ |
Ṇamō Uvajjhāyāṇaṁ, ṇamō lō’ē Savvasāhūṇaṁ ||
Om hrīṁ anādimūlamantrēbhyōnamaḥ | (puṣpān̄jali kṣēpaṇa karēṁ)

चत्तारि मंगलं  अरिहंता मंगलं, सिद्धा मंगलं, साहू मंगलं, केवलपण्णत्तो धम्मो मंगलं |
चत्तारि लोगुत्तमा, अरिहंता लोगुत्तमा, सिद्धा लोगुत्तमा, साहू लोगुत्तमा, केवलिपण्णत्तो धम्मो लोगुत्तमो |
चत्तारि सरणं पव्वज्जामि, अरिहंते सरणं पव्वज्जामि, सिद्धे सरणं पव्वज्जामि, साहू सरणं पव्वज्जामि,
केवलिपण्णत्तं धम्मं सरणं पव्वज्जामि ||

नमोऽर्हते स्वाहा |
Cattāri maṅgalaṁ,arihantā maṅgalaṁ, sid’dhā maṅgalaṁ, sāhū maṅgalaṁ,
kēvalipaṇṇattō dham’mō maṅgalaṁ |
Cattāri lōguttamā,arihantā lōguttamā, sid’dhā lōguttamā, sāhū lōguttamā,
kēvalipaṇṇattō dham’mō lōguttamo |
Cattari saraṇaṁ pavvajjāmi,arihantē saraṇaṁ pavvajjāmi, sid’dhē saraṇaṁ pavvajjāmi,
sāhū saraṇaṁ pavvajjāmi, Kēvalipaṇṇattaṁ dham’maṁ saraṇaṁ pavvajjāmi ||
Om namō̕r’hatē svāhā |

 (पुष्पांजलि क्षेपण करें)
(puṣpān̄jali kṣēpaṇa karēṁ)

अपवित्रः पवित्रो वा सुस्थितो दुःस्थितोऽपि वा |
ध्यायेत्पंच-नमस्कारं सर्वपापैः प्रमुच्यते |१|
Apavitraḥ pavitrō-vā susthitō duḥsthitō̕pi vā |
Dhyāyētpan̄ca-namaskāraṁ sarvapāpaiḥ pramucyatē |1|

अपवित्रः पवित्रो वा सर्वावस्थां गतोऽपि वा |
यः स्मरेत्परमात्मानं स बाह्याभ्यंतरे शुचिः |२|
Apavitraḥ pavitrō-vā sarvāvasthāṁ gatō̕pi vā |
Yaḥ smarētparamātmānaṁ sa bāhyābhyantarē śuciḥ |2|

अपराजित-मंत्रोऽयं, सर्व-विघ्न-विनाशनः |
मंगलेषु च सर्वेषु, प्रथमं मंगलमं मतः |३|
Aparājita-mantrō̕yaṁ, sarva-vighna-vināśanaḥ |
Maṅgalēṣu ca sarvēṣu, prathamaṁ mangalaṁ mataḥ |3|

एसो पंच-णमोयारो, सव्व-पावप्पणासणो |
मंगलाणं च सव्वेसिं, पढमं हवइ मंगलम् |४|
Ēsō pan̄ca-ṇamōyārō, savva-pāvappaṇāsaṇō |
Maṅgalāṇaṁ ca savvēsiṁ, paḍhamaṁ hava’i maṅgalam |4|

अर्हमित्यक्षरं ब्रह्म, वाचकं परमेष्ठिनः |
सिद्धचक्रस्य सद्बीजं सर्वतः प्रणमाम्यहम् |५|
Ar’hamityakṣaraṁ brahma, vācakaṁ paramēṣṭhinaḥ |
Sid’dhacakrasya sad-bījaṁ sarvataḥ praṇamāmyaham |5|

कर्माष्टक-विनिर्मुक्तं मोक्ष-लक्ष्मी-निकेतनम् |
सम्यक्त्वादि-गुणोपेतं सिद्धचक्रं नमाम्यहम् |६|
Karmāṣṭaka-vinirmuktaṁ mōkṣa-lakṣmī-nikētanam |
Samyaktvādi-guṇōpētaṁ sid’dhacakraṁ namāmyaham |6|

विघ्नौघाः प्रलयं यान्ति, शाकिनी भूत पन्नगाः |
विषं निर्विषतां याति स्तूयमाने जिनेश्वरे |७|
Vighnaughāḥ pralayaṁ yānti, śākinī bhūta pannagāḥ |
Viṣaṁ nirviṣatāṁ yāti stūyamānē jinēśvarē |7|

(पुष्पांजलि क्षेपण करें)
(Puṣpān̄jali kṣēpaṇa karēṁ)
(अर्थ)
(Artha)
पवित्र हो या अपवित्र, अच्छी स्थिति में हो या बुरी स्थिति में,पंच-नमस्कार मंत्र का ध्यान करने से सब पाप छूट जाते हैं |१|
Pavitra hō yā apavitra, acchī sthiti mēṁ hō yā burī sthiti mēṁ,
pan̄ca namaskāra mantra kā dhyāna karanē sē saba pāpa chūṭa jātē haiṁ |1|

चाहे (स्नानादिक से) पवित्र हो अथवा (किसी अशुचि पदार्थ के स्पर्श से) अपवित्र हो, (सोती, जागती, उठती, बैठती, चलती) किसी भी दशा में हो, जो (पंच-परमेष्ठी) परमात्मा का स्मरण करता है वह (उस समय) बाह्य (शरीर) और अभ्यन्तर (मन) से पवित्र होता है |२|
Cāhē (snānādika sē) pavitra hō athavā (kisī aśuci padārtha kē sparśa sē) Apavitra hō, (sōtī, jāgatī, uṭhatī, baiṭhatī, calatī) kisī bhī daśā mēṁ hō, jō (Pan̄ca paramēṣṭhī) param- ātmā kā smaraṇa karatā hai vaha (usa samaya) bāhya (śarīra) aura abhyantara (mana) sē pavitra hōtā hai |2|

यह नमस्कार मंत्र (किसी मंत्र से पराजित नहीं हो सकता इसलिए) अपराजित मंत्र है|  यह सभी विघ्नों को नष्ट करने वाला है एवं सर्व मंगलों में यह पहला मंगल है |३|
Yaha namaskāra mantra Aparājita mantra hai (kisī mantra sē parājita nahīṁ hō sakatā), sabhī vighna naṣh karanē vālā hai; v sabhi Maṅgalōṁ mē pahalā maṅgala kaha hai |3|

यह पंच नमस्कार मंत्र सब पापों का नाश करने वाला है|
और सब मंगलों में पहला (परम उत्कृष्ट) मंगल है |४|
Yaha pan̄ca namaskāra mantra saba pāpōṁ kā nāśa karanē vālā hai,
aur saba Maṅgalōṁ pahalā (param utkrisht) maṅgala hai |4|


‘अर्हं’ नाम का यह अक्षर-ब्रह्म परमेष्ठी-वाचक है| सिद्ध-चक्र के केंद्र इस महान बीजाक्षर को मैं मन-वचन-काया से नमस्कार करता हूँ |५|
‘Ar’haṁ’ naam ka yē akṣara-brahma paramēṣṭhī kē vācaka hai; sid’dha samooh ke kendra is puneet beejaksara ko maiṁ mana-vacana-kāyā sē namaskāra karatā hūm̐ |5|

आठ कर्मों से रहित, मोक्ष रूपी लक्ष्मी के मंदिर, सम्यक्त्व, दर्शन, ज्ञान, अगुरुलघुत्व, अवगाहनत्व, सूक्ष्मत्व, अव्याबाधत्व, वीर्यत्व इन आठ गुणों से युक्त सिद्ध समूह को मैं नमस्कार करता हूँ |६|
Āṭha karmōṁ sē rahita, mōkṣaroopī lakṣmī kē mandira, samyaktva, darśana, jñāna, agurulaghutva, avagāhanatva, sūkṣmatva, avyābādhatva, vīryatva ina āṭha guṇōṁ sē yukta sid’dha samūha kō maiṁ namaskāra karatā hūm̐ |6|

अरिहंतादि (पंच परमेष्ठी) जिनेश्वरों का स्तवन करने से विघ्नों के समूह नष्ट हो जाते हैं; शाकिनि, डाकिनि, भूत, पिशाच, सर्प आदि का भय नहीं रहता; और हलाहल विष भी अपना असर त्याग देते है |७|
Arihantādi (pan̄ca paramēṣṭhī) jinēśvaron kā stavana karanē sē vighnōṁ kē samūha naṣṭa hō jātē haiēvaṁ śākini, ḍākinī, bhūta, piśāca, sarpa ādi kā bhaya nahīṁ rahatā aura halāhala viṣa bhī apanā asara tyāga dētē hain |7|
******

भजन : मैं थाने पूजन आयो Bhajan : Main Thane Poojan Aayo

pdf Audio pdf PDF

श्री जी! मैं थाने पूजन आयो I मेरी अरज सुनो दीनानाथ|
श्री जी! मैं थाने पूजन आयो |१|

Srī jī! maiṁ thānē pūjana āyō, mērī araja sunō Dīnānātha|
Srī jī! maiṁ thānē pūjana āyō |1|


जल चन्दन अक्षत शुभ लेके, ता में पुष्प मिलायो |
श्री जी! मैं थाने पूजन आयो |२|

Jala candana akṣata śubha lēkē, tā mēṁ puṣpa milāyō |
Śrī jī! maiṁ thānē pūjana āyō |2|


चरु अरु दीप धूप फल लेकर, सुन्दर अर्घ बनायो |
श्री जी! मैं थाने पूजन आयो |३|

Caru aru dīpa dhūpa phala lēkara, sundara argha banāyō |
Śrī jī! maiṁ thānē pūjana āyō |3|


आठ पहर की साठ जु घड़ियां, शान्ति शरण तोरी आयो |
श्री जी! मैं थाने पूजन आयो |४|

Āṭha pahara kī sāṭha ju ghaṛiyāṁ, śānti śaraṇa tōrī āyō |
Śrī jī! maiṁ thānē pūjana āyō |4|


अर्घ बनाय गाय गुणमाला, चरणन शीश झुकायो |
श्री जी! मैं थाने पूजन आयो |५|

Argha banāya gāya guṇamālā, caraṇan śīśa jhukāyō |
Śrī jī! maiṁ thānē pūjana āyō |5|


मुझ सेवक की अर्ज यही है, जामन मरण मिटावो |
मेरा आवागमन छुटावोI श्री जी मैं थाने पूजन आयो |६|

Mujha sēvaka kī arja yahī hai, jāmana maraṇa miṭāvō |
Mērā āvāgamana chuṭāvō, śrī jī! maiṁ thānē pūjana āyō |6|

******

मंगलपाठ Maṅgalapāṭha

pdf Audio pdf PDF


मंगल मूर्ति परम पद, पंच धरौं नित ध्यान |
हरो अमंगल विश्व का, मंगलमय भगवान |१|

Maṅgala mūrti parama pada, pan̄ca dharauṁ nita dhyāna |
Harō amaṅgala viśva kā, maṅgalamaya bhagavāna |1|


मंगल जिनवर पद नमौं, मंगल अरिहन्त देव |
मंगलकारी सिद्ध पद, सो वन्दौं स्वयमेव |२|

Maṅgala jinavara-pada namauṁ, maṅgala arihanta dēva |
Maṅgalakārī sid’dha pada, sō vandauṁ svayamēva |2|


मंगल आचारज मुनि, मंगल गुरु उवझाय |
सर्व साधु मंगल करो, वन्दौं मन वच काय |३|

Maṅgala ācāraja muni, maṅgala guru uvajhāya |
Sarva sādhu maṅgala karō, vandauṁ mana vaca kāya |3|


मंगल सरस्वती मातका, मंगल जिनवर धर्म |
मंगल मय मंगल करो, हरो असाता कर्म |४|
Maṅgala sarasvatī mātakā, maṅgala jinavara dharma |
Maṅgalamaya maṅgala karō, harō asātā karma |4|


या विधि मंगल से सदा, जग में मंगल होत |
मंगल नाथूराम यह, भव सागर दृढ़ पोत |५|

Yā vidhi maṅgala sē sadā, jaga mēṁ maṅgala hōta |
Maṅgala nāthūrāma yaha, bhava sāgara dr̥ṛha pōta |5|

******

विनयपाठ Vinayapāṭha

पूजा प्रारम्भ करते समय नौ बार णमोकार मंत्र पढ़कर, विनय पाठ और मंगल पाठ बोलकर पूजा प्रारम्भ करनी चाहिए |

Please chant namokar mantra nine times before reciting vinay paath and mangal paath and then begin pooja.

pdf Audio pdf PDF

इह विधि ठाड़े होयके, प्रथम पढ़ें यो पाठ |
धन्य जिनेश्वर देव तुम! नाशे कर्म जु आठ ||१||
Iha vidhi ṭhāṛē hōyakē, prathama paṛhēṁ yō pāṭha |
Dhan’ya jinēśvara dēva tuma! Nāśē karma ju āṭha ||1||


अनंत चतुष्टय के धनी, तुम ही हो सिरताज |
मुक्ति-वधू के कंत तुम, तीन भुवन के राज ||२||
Ananta catuṣṭaya kē dhanī, tuma hī hō siratāja |
Mukti-vadhū kē kanta tuma, tīna bhuvana kē rāja ||2||


तिहुँ जग की पीड़ा-हरन, भवदधि शोषणहार |
ज्ञायक हो तुम विश्व के, शिवसुख के कर्तार ||३||
Tihum̐ jaga kī pīṛā-harana, bhavadadhi śōṣaṇahāra |
Jñāyaka hō tuma viśva kē, śivasukha kē kartāra ||3||


हर्ता अघ-अंधियार के, कर्ता धर्म-प्रकाश |
थिरतापद दातार हो, धर्ता निजगुण रास ||४||
Hartā agha-andhiyāra kē, kartā dharma-prakāśa |
Thiratāpada dātāra hō, dhartā nijaguṇa rāsa ||4||


धर्मामृत उर जलधिसों, ज्ञानभानु तुम रूप |
तुमरे चरण-सरोज को, नावत तिहुं जग भूप ||५||
Dharmāmr̥ta ura jaladhisōṁ, jñānabhānu tuma rūpa |
Tumarē caraṇa-sarōja kō, nāvata tihuṁ jaga bhūpa ||5||


मैं वन्दौं जिनदेव को, कर अति निर्मल भाव |
कर्मबंध के छेदने, और न कछू उपाव ||६||
Maiṁ vandauṁ jinadēva kō, kara ati nirmala bhāva |
Karmabandha kē chēdanē, aura na kachū upāva ||6||


भविजन को भवकूपतैं, तुम ही काढ़नहार |
दीनदयाल अनाथपति, आतम गुणभंडार ||७||
Bhavijana kō bhavakūpataiṁ, tuma hī kāṛhanahāra |
Dīnadayāla anāthapati, ātama guṇabhaṇḍāra ||7||


चिदानंद निर्मल कियो, धोय कर्मरज मैल |
सरल करी या जगत में, भविजन को शिवगैल ||८||
Cidānanda nirmala kiyō, dhōya karmaraja maila |
Sarala karī yā jagata mēṁ, bhavijana kō śivagaila ||8||


तुम पदपंकज पूजतैं, विघ्न रोग टर जाय |
शत्रु मित्रता को धरै, विष निर्विषता थाय ||९||
Tuma padapaṅkaja pūjataiṁ, vighna rōga ṭara jāya |
Śatru mitratā kō dharai, viṣa nirviṣatā thāya ||9||


चक्री खगधर इंद्र-पद, मिलें आपतैं आप |
अनुक्रमकर शिवपद लहें, नेम सकल हनि पाप ||१०||
Cakrī khagadhara indra-pada, milēṁ āpataiṁ āpa |
Anukramakara śivapada lahēṁ, nēma sakala hani pāpa ||10||


तुम बिन मैं व्याकुल भयो, जैसे जल बिन मीन |
जन्म जरा मेरी हरो, करो मोहि स्वाधीन ||११||
Tuma bina maiṁ vyākula bhayō, jaisē jala bina mīna |
Janma jarā mērī harō, karō mōhi svādhīna ||11||


पतित बहुत पावन किये, गिनती कौन करेव |
अंजन से तारे प्रभु! जय! जय! जय! जिनदेव ||१२||
Patita bahuta pāvana kiyē, ginatī kauna karēva |
An̄jana sē tārē prabhu! Jaya! Jaya! Jaya! Jinadēva ||12||


थकी नाव भवदधिविषै तुम प्रभु पार करेव |
खेवटिया तुम हो प्रभु! जय! जय! जय! जिनदेव ||१३||
Thakī nāva bhavadadhiviṣai tuma prabhu pāra karēva |
Khēvaṭiyā tuma hō prabhu! Jaya! Jaya! Jaya! Jinadēva ||13||


रागसहित जग में रुल्यो, मिले सरागी देव |
वीतराग भेंटो अबै, मेटो राग कुटेव ||१४||
Rāgasahita jaga mēṁ rulyō, milē sarāgī dēva |
Vītarāga bhēṇṭō abai, mēṭō rāga kuṭēva ||14||


कित निगोद! कित नारकी! कित तिर्यंच अज्ञान |
आज धन्य! मानुष भयो, पायो जिनवर थान ||१५||
Kita nigōda! Kita nārakī! Kita tiryan̄ca ajñāna |
Āja dhan’ya! Mānuṣa bhayō, pāyō jinavara thāna ||15||


तुमको पूजें सुरपती, अहिपति नरपति देव |
धन्य भाग्य मेरो भयो, करन लग्यो तुम सेव ||१६||
Tumakō pūjēṁ surapatī, ahipati narapati dēva |
Dhan’ya bhāgya mērō bhayō, karana lagyō tuma sēva ||16||


अशरण के तुम शरण हो, निराधार आधार |
मैं डूबत भवसिंधु में, खेओ लगाओ पार ||१७||
Aśaraṇa kē tuma śaraṇa hō, nirādhāra ādhāra |
Maiṁ ḍūbata bhavasindhu mēṁ, khē’ō lagā’ō pāra ||17||


इन्द्रादिक गणपति थके, कर विनती भगवान |
अपनो विरद निहारि के, कीजै आप समान ||१८||
Indrādika gaṇapati thakē, kara vinatī bhagavāna |
Apanō virada nihāri kē, kījai āpa samāna ||18||


तुमरी नेक सुदृष्टितें, जग उतरत है पार |
हा!हा! डूबो जात हौं, नेक निहारि निकार ||१९||
Tumarī nēka sudr̥ṣṭitēṁ, jaga utarata hai pāra |
Hā!Hā! Ḍūbō jāta hauṁ, nēka nihāri nikāra ||19||


जो मैं कहहूँ औरसों, तो न मिटे उर-झार |
मेरी तो तोसों बनी, तातैं करौं पुकार ||२०||
Jō maiṁ kahahūm̐ aurasōṁ, tō na miṭē ura-jhāra |
Mērī tō tōsōṁ banī, tātaiṁ karauṁ pukāra ||20||


वन्दौं पांचों परमगुरु, सुरगुरु वंदत जास |
विघनहरन मंगलकरन, पूरन परम प्रकाश ||२१||
Vandauṁ pān̄cōṁ paramaguru, suraguru vandata jāsa |
Vighanaharana maṅgalakarana, pūrana parama prakāśa ||21||


चौबीसों जिन पद नमौं, नमौं शारदा माय |
शिवमग-साधक साधु नमि, रच्यो पाठ सुखदाय ||२२||
Caubīsōṁ jina pada namauṁ, namauṁ śāradā māya |
Śivamaga-sādhaka sādhu nami, racyō pāṭha sukhadāya ||22||

*****

स्तुति : प्रभु पतित-पावन Stuti: Prabhu Patita – Pāvana

pdf Audio pdf PDF

कविश्री बुधजन
Kaviśrī Budhajana

प्रभु पतित-पावन मैं अपावन, चरण आयो सरन जी |
यो विरद आप निहार स्वामी, मेटो जामन मरन जी ||१||

Prabhu patita – pāvana maiṁ apāvana, caraṇa āyō sarana jī |
Yō virada āpa nihāra svāmī, mēṭō jāmana marana jī ||1||

तुम ना पिछान्या आन मान्या, देव विविध प्रकार जी |
या बुद्धि सेती निज न जान्यो, भ्रम गिन्या हितकार जी ||२||

Tuma nā pichān’yā āna mān’yā, dēva vividha prakāra jī |
Yā bud’dhi sētī nija na jān’yō, bhrama gin’yā hitakāra jī. ||2||

भव-विकट-वन में कर्म-वैरी, ज्ञानधन मेरो हर्यो |
सब इष्ट भूल्यो भ्रष्ट होय, अनिष्ट-गति धरतो फिर्यो ||३||

Bhava – vikaṭa – vana mēṁ karma – vairī, jñānadhana mērō haryō |
Saba iṣṭa bhūlyō bhraṣṭa hōya, aniṣṭa – gati dharatō phiryō ||3||

धन घड़ी यो धन दिवस यो ही, धन जनम मेरो भयो |
अब भाग मेरो उदय आयो, दरश प्रभु को लख लयो

Dhana ghaṛī yō dhana divasa yō hī, dhana janama mērō bhayō |
Aba bhāga mērō udaya āyō, daraśa prabhu kō lakha layō ||4||

छवि वीतरागी नग्न मुद्रा, दृष्टि नासा पे धरे |
वसु प्रातिहार्य अनंत गुणजुत, कोटि रवि छवि को हरें ||५||

Chavi vītarāgī nagna mudrā, dr̥ṣṭi nāsā pē dharē |
Vasu prātihārya ananta guṇajuta, kōṭi ravi chavi kō harēṁ ||5||

मिट गयो तिमिर मिथ्यात्व मेरो, उदय रवि आतम भयो |
मो उर हरष ऐसो भयो, मनु रंक चिंतामणि लह्यो ||६||

Miṭa gayō timira mithyātva mērō, udaya ravi ātama bhayō |
Mō ura haraṣa aisō bhayō, manu raṅka cintāmaṇi lahyō ||6||

मैं हाथ जोड़ नवाय मस्तक, वीनऊँ तुव चरन जी |
सर्वोत्कृष्ट त्रिलोकपति जिन, सुनहु तारण तरण जी ||७||

Maiṁ hātha jōṛa navāya mastaka, vīna’ūm̐ tuva carana jī |
Sarvōtkr̥ṣṭa trilōkapati jina, sunahu tāraṇa taraṇa jī ||7||

जाचूँ नहीं सुर-वास पुनि, नर-राज परिजन साथ जी |
‘बुध’ जाचहूँ तुव भक्ति भव भव, दीजिए शिवनाथजी ||८||

Jācūm̐ nahīṁ sura – vāsa puni, nara, rāja parijana sātha jī |
‘Budha’ jācahūm̐ tuva bhakti bhava bhava, dīji’ē śivanātha jī ||8||

test14

Lorem Ipsum is simply dummy text of the printing and typesetting industry. Lorem Ipsum has been the industry’s standard dummy text ever since the 1500s, when an unknown printer took a galley of type and scrambled it to make a type specimen book. It has survived not only five centuries, but also the leap into electronic typesetting, remaining essentially unchanged. It was popularised in the 1960s with the release of Letraset sheets containing Lorem Ipsum passages, and more recently with desktop publishing software like Aldus PageMaker including versions of Lorem Ipsum.

test12

Lorem Ipsum is simply dummy text of the printing and typesetting industry. Lorem Ipsum has been the industry’s standard dummy text ever since the 1500s, when an unknown printer took a galley of type and scrambled it to make a type specimen book. It has survived not only five centuries, but also the leap into electronic typesetting, remaining essentially unchanged. It was popularised in the 1960s with the release of Letraset sheets containing Lorem Ipsum passages, and more recently with desktop publishing software like Aldus PageMaker including versions of Lorem Ipsum.